अलवरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अलवरमण्डलम्
मण्डलम्
राजस्थानराज्ये अलवरमण्डलम्
राजस्थानराज्ये अलवरमण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
 • Total ८,३८० km
Population
 (२००१)
 • Total ३६,७१,९९९
 • Density ३०८/km
Website http://alwar.nic.in

अलवरमण्डलं (हिन्दी: अलवर जिला, आङ्ग्ल: Alwar district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति अलवरनामकं नगरम् ।

भौगोलिकम्[सम्पादयतु]

अलवरमण्डलस्य विस्तारः ८३८० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे, उत्तरे च हरियाणाराज्यं, पश्चिमे जयपुरमण्डलं, दक्षिणे दौसामण्डलम् अस्ति । अत्र साहिबी, अरवरी इत्येते द्वे नद्यौ प्रवहतः ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणम् अलवरमण्डलस्य जनसङ्ख्या ३,६७१,९९९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४३८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४३८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २२.७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८९४ अस्ति । अत्र साक्षरता ७१.६८ % अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले द्वादश उपमण्डलानि सन्ति । तानि-

  • अलवर
  • बनसूर
  • बेह्रोर
  • कटुमार
  • किशानगढ
  • कोट कासिम
  • लक्ष्मणगढ
  • मुण्डवार
  • राजगृह
  • रामगृह
  • तानगाडि
  • तिजारा

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अलवरमण्डलम्&oldid=482117" इत्यस्माद् प्रतिप्राप्तम्