बाडमेरमण्डलम्
बाडमेरमण्डलम् | |
---|---|
मण्डलम् | |
![]() राजस्थानराज्ये बाडमेरमण्डलम् | |
Country | भारतम् |
States and territories of India | राजस्थान |
Area | |
• Total | २८,३८७ km२ |
Population (२००१) | |
• Total | ८३,५१७ |
Website | http://barmer.nic.in |
बाडमेरमण्डलं (हिन्दी: बाड़मेर जिला, आङ्ग्ल: Barmer district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति बाडमेरनामकं नगरम् ।
भौगोलिकम्[सम्पादयतु]
बाडमेरमण्डलस्य विस्तारः २८३८७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे पालीमण्डलं, जोधपुरमण्डलं च, पश्चिमे पाकिस्थानदेशः, उत्तरे जैसलमेरमण्डलं, दक्षिणे जालौरमण्डलम् अस्ति । अस्मिन् मण्डले केवलं २९.९९ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।
जनसङ्ख्या[सम्पादयतु]
२०११ जनगणनानुगुणं बाडमेरमण्डलस्य जनसङ्ख्या ८३५१७ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ९२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ९२ जनाः । अत्र साक्षरता ५७.४९ % अस्ति ।
उपमण्डलानि[सम्पादयतु]
अस्मिन् मण्डले द्वे उपमण्डले स्तः । ते-
- बाडमेर
- बलोटरा
वीक्षणीयस्थलानि[सम्पादयतु]
अस्मिन् मण्डले विद्यमानानि वीक्षणीयस्थलानि तु -
- गड सिवाना
- जूना बाडमेर
- जैनमन्दिराणि
बाह्यानुबन्धाः[सम्पादयतु]
- "Official Website". Jodhpur District.
- "District Barmer: Gram Panchayat, Samiti and Ward Map". Excise Department, Government of Rajasthan.
- Sethi, Supreet (27 June 2008). "Place to see: Barmer, Jodhpur, India". Everywhere (travel magazine). Archived from the original on 30 June 2008.