"विकिपीडिया:महिला-लेखाभियानम् २०१५" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः २८: पङ्क्तिः २८:
# [[User:Sayant Mahato|Sayant Mahato]] ([[User talk:Sayant Mahato|चर्चा]]) ०६:३०, १० मार्च २०१५ (UTC)
# [[User:Sayant Mahato|Sayant Mahato]] ([[User talk:Sayant Mahato|चर्चा]]) ०६:३०, १० मार्च २०१५ (UTC)
# [[User:Sandhyayajur|Sandhyayajur]] ([[User talk:Sandhyayajur|चर्चा]]) ०७:४३, ११ मार्च २०१५ (UTC)
# [[User:Sandhyayajur|Sandhyayajur]] ([[User talk:Sandhyayajur|चर्चा]]) ०७:४३, ११ मार्च २०१५ (UTC)
# [[User:Premaskanth13|Premaskanth13]] ([[User talk:Premaskanth13|चर्चा]]) ०७:४५, ११ मार्च २०१५ (UTC)

==सन्दर्भसम्पर्काः==
==सन्दर्भसम्पर्काः==
* [https://meta.wikimedia.org/wiki/Women%27s_History_Month,_India-2015 महिलालेखाभियानम्, भारतम् २०१५]
* [https://meta.wikimedia.org/wiki/Women%27s_History_Month,_India-2015 महिलालेखाभियानम्, भारतम् २०१५]

०७:४५, ११ मार्च् २०१५ इत्यस्य संस्करणं

मार्च्-मासस्य ८ दिनाङ्के आचर्यमाणम् अन्ताराष्ट्रियमहिलादिनम् उपलक्ष्य महिला-लेखाभियानं संस्कृतविकिपीडियापक्षतः स्वीकृतम् । अस्मिन् मासे महिलाविषयकाः लेखाः आधिक्येन योजनीयाः इति अस्य अभियानस्य लक्ष्यं विद्यते । एते लेखाः विविधक्षेत्रेषु विशिष्टसाधनां कृतवतीनां विषये भवितुम् अर्हति ।

उद्देश्यम्

संस्कृतविकिपीडियायां महिलासम्बद्धलेखाः वर्धनीयाः इति धिया इदम् अभियानं स्वीकृतम् । सर्वेषु क्षेत्रेषु महिलानां योगदानं सुमहत् वर्तते एव । किन्तु तद्विषयकाः लेखाः अत्र अल्पाः सन्ति । अनेन अभियानेन तादृशानां लेखानां निर्माणं, वर्धनम्, एकत्रीकरणञ्च भवतु इत्यस्ति सङ्कल्पः ।

  • विषयः - कला-साहित्य-विज्ञानक्षेत्रीयाः महिलाः
  • अवधिः - मार्च्-मासः २०१५

रचनीयाः नूतनलेखाः

वर्धनीयाः लेखाः

भागग्राहिणः

अस्मिन् अभियाने भागग्रहणे उत्सुकाः योजकाः अत्र नामाङ्कनं कुर्वन्तु ।

  1. Shubha (चर्चा) ०६:२९, १० मार्च २०१५ (UTC)
  2. Sayant Mahato (चर्चा) ०६:३०, १० मार्च २०१५ (UTC)
  3. Sandhyayajur (चर्चा) ०७:४३, ११ मार्च २०१५ (UTC)
  4. Premaskanth13 (चर्चा) ०७:४५, ११ मार्च २०१५ (UTC)

सन्दर्भसम्पर्काः