वृक्का

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
वृक्का उपवृक्यग्रन्थिः च

वृक्का मानवशरीरस्य कश्चन भाग: अस्ति। मनुष्यदेहेषु द्वे वृक्के स्तः। ते अस्थिमतां वक्षणे स्थिते। ते राजमाषाकारे स्तः। वृक्के मूत्रस्य निर्माणं कुरुत:। मूत्रद्वारा मलानि लवणानि अतिप्रवृद्धजलं च देहात् निर्गच्छन्ति। तयोः उपरी उपवृक्यग्रन्थी स्तः।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वृक्का&oldid=408792" इत्यस्माद् प्रतिप्राप्तम्