मस्तकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मनुष्यमस्तकम्

मस्तकं (शिरः) शरीरस्य अग्रतमः अंशः अस्ति। अस्य पुरतः वक्त्रम् अस्ति। अस्मिन् एव मस्तिष्कम् अपि अस्ति। मस्तके कर्णौ अक्षौ मुखम् नासा च सन्ति।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मस्तकम्&oldid=469550" इत्यस्माद् प्रतिप्राप्तम्