लवङ्गम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Clove

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Myrtales
कुलम् Myrtaceae
वंशः Syzygium
जातिः S. aromaticum
द्विपदनाम
Syzygium aromaticum
(L.) मेरिल् पेरिल् च (Merrill & Perry)
पर्यायपदानि
  • Caryophyllus aromaticus L.
  • Eugenia aromatica (L.) बैल्ल्(Baill.)
  • Eugenia caryophyllata थुन्ब्(Thunb.)
  • Eugenia caryophyllus स्प्रेरेङ्ग(Spreng.) बुल्लोक् हर्रिसन्(Bullock & S. G. Harrison)
शुष्कलवङ्गम्

लवङ्गम् भारते वर्धमानः कश्चन उपस्करविशेषः । इदम् सस्यजन्यः आहारपदार्थः । लवङ्गम् आङ्ग्लभाषायां Clove इति उच्यते । एतत् लवङ्गं भारतस्य सर्वेषु प्रदेशेषु अपि उपयुज्यते । मधुरभक्ष्याणां निर्माणे तेषां भक्ष्याणं सुगन्धवर्धनार्थं बहुधा उपयुज्यते लवङ्गम् । एतत् लवङ्गम् आहारत्वेन यथा उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते ।

अयं सामान्यतः ३०-४५ पादपरिमितम् उन्नतः भवति । अस्य काण्डभागे कोमलाः शाखाः भवन्ति । पर्णानि सुहरितवर्णानि भवन्ति । ३-६ अङुलपरिमितं दीर्घाणि इमानि पर्णानि अण्डाकाराणि भवन्ति । लवङ्गपुष्पस्य गन्धः सर्वपरिचितः । जलाक्तद्वीपप्रदेशेषु एते वृक्षाः विशेषतया वर्धन्ते इति कारणेन अस्य वारिजः इति अपरं नामधेयं वर्तते । मलया, सैलिकम्, सिङ्घपूरम्, सुमात्रा, जञ्जबार् , तिरुवाङ्कूर् इत्यादिषु प्रदेशेषु अयं अधिकतया वर्धते ।

लवङ्गे तैलांशः[सम्पादयतु]

लवङ्गतैलं प्रमुखतया त्रयः रासायनिकाशाः उपलभ्यन्ते । ते च १)Euchinin, Euchinon,(Wave stem oil) Carophyllene च । पुष्पस्य वृन्ते ५-८% लवङ्गतैलम् उपलभ्यते । पर्णे 4-5%, मूले ६% च तैलं लभ्यते ।

आयुर्वेदवैद्यकीय गुणाः[सम्पादयतु]

लवङ्गः वैद्यकीयदृष्ट्या महत्त्वभूतः अस्ति । अस्य लघुस्निग्धगुणाः कटुतिक्तरसाः च कटुविपाकत्वेन शीतवीर्ययुक्ताः च परिणमन्ते । अतः कफं पित्तं च शामयन्ति ।

लवङ्गसस्यं, पुष्पं, फलं चापि


“लवङ्गकुसुमं हृद्यं शीतलं पित्तनाशनम् ।
चक्षुष्यं विषहृद् वृष्यं माङ्गल्यं मूर्धरोगहृत् ॥“ (धन्वन्तरिकोषे चन्दनादिवर्गः)

उपयोगाः[सम्पादयतु]

जीर्णाङ्गानां समस्यानिवारकः[सम्पादयतु]

लवङ्गम् आहारे रुचिम् उत्पादयति । बुभुक्षाम् उद्वीपयति । भुक्तम् आहारं जीर्णयति । पिपासां, वमनम्, उदरभारं च दूरीकरोति ।

वेदनाहारकः[सम्पादयतु]

शूलं वा वेदनां व लवङ्गम् अनुक्षणं निवारयति । अतः दन्तवेदना, कण्ठवेदना,पृष्ठवेदना, सिरापरिवर्तनं (Sprain) इत्यादिषु इदं परिणामकारि विद्यते ।

श्वासरोगनिवारकः[सम्पादयतु]

कासः, अस्तमा, हिक्कः इत्यादीनां निवारणे लवङ्गं शास्त्रसिद्धम् औषधम् । क्षयरोगे अपि इदं परिणामकारि इति संशोधनेन ज्ञातम् अस्ति ।

लवङ्गस्य औषधानि[सम्पादयतु]

लवङ्गेन अनेकानि औषधानि निर्मीयन्ते । अधिकेषु औषधिषु अस्य परिमाणम् अल्पं भवति । लवङ्गदिमोदकं नामिका गुलिका अग्निमान्द्यं आम्लपित्तं, रक्तहीनता, कामला (Jaundice) अतिसारः इत्येतेषु परिणामकारिणी अस्ति । इयं गुलिका प्रजननशक्तिं बलं वर्ध्यति । एषा मुलिका पञ्चग्रैन्परिमाणेन सेवितुं शक्यते ।

लवङ्गादिचूर्णम् आधिक्येन उपयुज्यमानम् अन्यत् औषधम् । अस्य सेवनेन प्रमोहरोगाः, अर्श्रेरोगः, आमवातः, प्रदरः पीनसः च शाम्यति । इदं १५-३० ग्रैन्स् परिमाणेन सेवितुं शक्यते । अविपत्तिकरचूर्णः बभुक्षायाः उत्पादने वेदनानिवारणे च उपयुक्तम् । अजीर्णे सति १/२ चमसपरिमितस्य अविपत्तिकरचूर्णस्य सेवनं प्राचीनकालतः आचर्यमाणा पद्धतिः ।

लवङ्गस्य तैलं वेदनादीनां निवारणे उपयुज्यते । १-३ बिन्दुपरिमितं उपयोक्तुं शक्यते । एवं बहुविधैः औषधीयगुणैः युक्तः लवङ्गः / लवङ्गं न् केवलं देवानां प्रियः अपि तु मनुष्याणामति । अतः एव अनेकेषु मधुरभक्ष्यषु लवङ्गम् अद्यापि उपयुज्यते । इदं तेषां भक्ष्याणां जीर्णक्रियायां साहाय्यं करोति । अतः देवकुसुमम् अस्मभ्यं प्रकृत्या दत्तम् उत्कृष्टं पारितोषिकम् इति वक्तुं शक्यते ।

संक्षिप्तचिकित्सासूची[सम्पादयतु]

१. एतत् लवङ्गं हृदयस्य हितकरम् ।
गन्धद्रव्येषु लवङ्गम्
२. लवङ्गं पित्तं नाशयति, शिरसः सम्बद्धान् रोगान् परिहरति च ।
३. एतत् लवङ्गं नेत्रस्य कान्तिं वर्धयति ।
४. लवङ्गं विषहरं, मङ्गलप्रदं च ।
५. लवङ्गं मुखे संस्थाप्य चर्वणं कुर्वन्तः तस्य रसं पिबन्ति चेत् मुखं स्वच्छं भवति । आहारस्य रुचिः सम्यक् ज्ञातये । मुखम् अपि सुगन्धयुक्तं भवति ।
६. लवङ्गं, तक्कोलं, लामञ्चं, चन्दनं च योजयित्वा यत् चूर्णं निर्मीयते तत् चूर्णं लवङ्गादिचूर्णम् इति उच्यते । तस्य चूर्णस्य सेवनेन कासः, श्वासः (अस्तमा), ज्वरः, राजक्षयरोगादयः अपगच्छन्ति ।
७. लवङ्गं, मरीचं, ’तारेकायि’ इत्याख्यं फलं च योजयित्वा निर्मिता गुलिका “लवङ्गादिवटि” इति उच्यते । तासाम् अष्टानां गुलिकानां सेवनाभ्यन्तरे कासः अपगच्छति ।
८. लवङ्गं जले योजयित्वा सम्यक् क्वथयित्वा गुडं संस्थाप्य यत् निर्मीयते तत् ’लवङ्गनैर्यास्यम्’ इति उच्यते । तत् महिलानां कृते प्रसवानन्तरं दीयते । तस्य सेवनेन अग्निवृद्धिः भवति, वातस्य शमनं भवति, मलं, शरीरं च दृढं भवति ।
९. लवङ्गं, पिप्पली, लोध्रं, मरीचं च योजयित्वा कषायं निर्मीय, तस्य सन्धानं क्रियते यत् तत् “लवङ्गरसः” इति उच्यते । तस्य सेवनेन मूलव्याधिः निवार्यते । तस्य लवङ्गरसस्य सेवनेन अतिसारः, पाण्डुरोगः, कामला, क्रिमिदोषः च परिहृतः भवति ।
१०. लवङ्गस्य तैलं दन्तानां वेदनायाम् उपयुज्यते ।
११. लवङ्गस्य् तैलम् अग्निदीपकं, कफदोषहरं, गर्भावस्थायां जायमानस्य वमनस्य च उत्तमम् औषधम् । गर्भावस्थायां जायमानस्य वमनस्य निमित्तं लवङ्गतैलं १-२ बिन्दुं यावत् जीरिकाकषायेन सह दातव्यम् ।
“देवपुष्पोद्भवं तैलम् अग्निकृद् वातनाशनम् ।
दन्तवेष्टकफार्तिघ्नं गर्भिण्या वमनापहम् ॥“
"https://sa.wikipedia.org/w/index.php?title=लवङ्गम्&oldid=465643" इत्यस्माद् प्रतिप्राप्तम्