अन्वेषणपरिणामाः

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • मुख्यलेखः : मुम्बै इण्डियन्स् मुम्बै इण्डियन्स् गणः भारतीयप्रीमियर् लीग् मध्ये अन्यतमः वर्तते । एषः गणः मुम्बै नगरस्य प्रातिनिध्यं वहति । हर्भजनसिंहः एतस्य...
    १२ KB (३१३ शब्दाः) - ०७:०९, २९ जून् २०१८
  • किङ्ग्स् ११ पञ्जाबः इत्येषः गणः भारतीयप्रीमियर् लीग् मध्ये अन्यतमः वर्तते । एषः गणः मोहाली नगरं प्रातिनिधत्ते । आडं गिल्क्रिस्ट् एतस्य गणस्य नायकः । नेस्...
    २ KB (३० शब्दाः) - ०८:५९, १६ डिसेम्बर् २०१५
  • रायल् चालेञ्जर्स् गणः बेङ्गळूरुनगरं प्रतिनिधत्ते । एषोऽपि गणः भारतीय-प्रीमियर् लीग् मध्ये अन्यतमः । एतस्य गणस्य स्वामी विजयमल्यः वर्तते । गणस्यास्य नेता...
    ३ KB (४४ शब्दाः) - २१:५३, ३० सेप्टेम्बर् २०२३
  • कोल्कत्ता नैट् रैडर्स् इत्येषः गणः भारतीयप्रीमियर् लीग् मध्ये अन्यतमः वर्तते । एषः गणः कोल्कत्ता नगरं प्रातिनिधत्ते । गौतमगम्भीरः एतस्य गणस्य नायकः ।...
    २ KB (५१ शब्दाः) - ०१:११, ४ अक्टोबर् २०२३
  • Thumbnail for डेक्कन् चार्जर्स्
    डेक्कन् चार्जर्स् इति एषः गणः भारतीयप्रीमियर् लीग् मध्ये अन्यतमः वर्तते । एषः गणः हैदराबाद् नगरं प्रातिनिधत्ते । टि वेङ्कटरेड्डी एतस्य गणस्य निर्वाहकः...
    ३ KB (४९ शब्दाः) - ०२:२४, ४ अक्टोबर् २०२३
  • मुम्बै इण्डियन्स् गणः भारतीयप्रीमियर् लीग् मध्ये अन्यतमः वर्तते । एषः गणः मुम्बै नगरस्य प्रातिनिध्यं वहति । हर्भजनसिंहः एतस्य गणस्य नायकः । सचिनतेण्डुलकरः...
    ३ KB (५७ शब्दाः) - ०९:००, १६ डिसेम्बर् २०१५
  • डेल्ली डेर्डेविल्स् इत्येषः गणः भारतीयप्रीमियर् लीग् मध्ये अन्यतमः वर्तते । एषः गणः देहली नगरं प्रातिनिधत्ते । वीरेन्द्र सेह्वाग् एतस्य गणस्य नायकः ।...
    ४ KB (६७ शब्दाः) - ०२:२४, ४ अक्टोबर् २०२३
  • वायौ यमे दातरि यातरि " नानार्थरत्नमाला यमः गृहम् आदौ लघुयुक्तः वर्णत्रयस्य गणः - यगणः आदिमध्यावस्सानेषु यरता यान्ति लाघवम् ।भजसा गौरवं यान्ति मनौ तु गुरुलाघवम्...
    २ KB (८२ शब्दाः) - १४:५१, ४ मार्च् २०१६
  • चन्द्रः(समासे एषः वर्णः पूर्वपदे सति) सह छन्दःशास्त्रे अन्त्यगुरुयुक्तः वर्णः , स गणः सः पुंस्युमासुते वायौ देहकान्तौ तु सा स्त्रियाम् । सं क्लीबे स्यन्दनपथे ध्याने...
    २ KB (८४ शब्दाः) - १४:५२, ४ मार्च् २०१६
  • Thumbnail for हंसः
    हंसस्तत्महापक्षिनानां गणः। ग्रीष्मे हंसा उत्तरेषु क्षेत्रेषु वसन्ति तथापि हिमे दक्षिणान्पतन्ति। पक्षिणस्तुलासन्न 2-3 क.ग. अस्ति। हंसा जलस्य परि वसन्ति...
    १ KB (२९ शब्दाः) - २२:४४, ७ अक्टोबर् २०२०
  • नवधान्यानां पायसम् इत्यादीनि भक्ष्यानि कृत्वा सामूहिकं भोजनं कुर्वन्ति । बालानां गणः ”बोल छेर छेरता काठी के धान हेर लरिका” इति हिन्दिभाषया वदन् गृहात् गृहम् अटति...
    ३ KB (८८ शब्दाः) - ११:२३, १९ डिसेम्बर् २०२२
  • अह्नां गणः अहर्गणः इति। ज्योतिश्शास्त्रम्...
    ६७६ B (५ शब्दाः) - ११:२५, १२ आगस्ट् २०१६
  • Thumbnail for गणेशः
    गणेशः(Ganesha) प्रसिद्धा हिन्दुदेवता । शिवपार्वत्योः प्रथमः पुत्रः भवति। गणः नाम समूहः, गणानाम् ईशः गणेशः इति। सः विनायकः इति नाम्नि अपि प्रसिद्धः। सः...
    १३ KB (५४५ शब्दाः) - २०:१८, ३० सेप्टेम्बर् २०२३
  • कविभिरुच्यते । सा विच्छेदविरामाद्यैः पदैर्वाच्या निजेच्छया । " ५) गणः :- त्रिवर्णसमूहो नाम गणः । गणानां विभजनम् - १) य : । ऽ ऽ २) म : ऽ ऽ ऽ ३) त : ऽ ऽ । ४)...
    १८ KB (६५१ शब्दाः) - १२:२२, ५ अक्टोबर् २०२१
  • Thumbnail for चेन्नै सूपर् किङ्ग्स्
    चेन्नै सूपर् किङ्ग्स् चन्नैमध्ये निवास्यमानः एकः भारतीयप्रीमियर् लीग् गणः । एतस्य गणस्य नायकः महेन्द्रसिम्ह धोनी वर्तते । एतस्य गणस्य प्रशिक्षकः स्टीफ़न्...
    ४ KB (९३ शब्दाः) - ०१:५९, ४ अक्टोबर् २०२३
  • पदातिनः च भवन्ति । १ रथः,१गजः,३ अश्वाः पञ्च पदातिनः एतस्मिन् अनुपाते यः गणः विद्यते सा अक्षौहिणी भवति । आल्बेरुनी भारतम् वर्डप्रेस् हिन्दू पौराणिकविकारः...
    २ KB (६७ शब्दाः) - १९:१९, ३० सेप्टेम्बर् २०२३
  • रचयिष्यमानस्य संविधानस्य विषये चर्चां कर्तुम् आगतानां ब्रिटिश् सप्तसदस्यानां गणः । गणस्य नायकः सर् जान् सैमन् इति कश्चन् ब्रिटिष् अधिकारी अतः तस्य नाम्नि...
    ३ KB (१४० शब्दाः) - १७:१५, ४ मार्च् २०१६
  • Thumbnail for नागपञ्चमी
    इत्यपि उच्यते – “अधस्तान्महातले काद्रवेयाणां सर्पाणां नैकशिरसां क्रोधवशो नाम गणः कुहक-तक्षक-कालिय-सुषेणादिप्रधानाः महाभोगवन्तः । अधस्तात्पाताले नागलोकपतयः...
    ९ KB (३५६ शब्दाः) - १४:१३, ४ मार्च् २०१६
  • इत्येषः भारते विंशतिः-२० क्रिकेट्-सर्वविजयत्वाय विद्यमानः कश्चन वृत्तिपरः गणः विद्यते । अयं मुम्बयीनगरे विद्यमानेन भारतीयक्रिकेट्-नियन्त्रणमण्डल्या आरब्धः...
    ७२ KB (४२३ शब्दाः) - ०४:१५, १० अक्टोबर् २०२३
  • Thumbnail for विजय मर्चन्ट
    ततः द्वितीये वर्षे जार्डिन् इत्यस्य नायकपदे इङ्ग्लैण्ड्-देशस्य एम्.सी.सी. गणः क्रिकेट्-क्रीडायै भारतम् आगतः । तैस्सह क्रीडितुं भारतस्य क्रिकेट्-क्रीडालूनां...
    २५ KB (१,१७६ शब्दाः) - ११:२४, २ आगस्ट् २०२३
  • स्वर्गागमनचोदना ।। 2 ।। 3-41-4 निर्वृत्तं निष्पन्नम् ।। 3-41-5 यादांसि जलजन्तवस्तेषां गणः ।। 3-41-6 नागैः सर्पैः ।। 3-41-12 भानुमन्ति दीप्तिमन्ति ।। 3-41-17 वितरामो
  • गणः, पुं, (गण्यते गणयति वा कर्म्मण्यप् । कर्त्तरि अच् वा ।) समूहः । (यथा, हितोपदेशे १ । ९३ । “न गणस्याग्रतो गच्छेत् सिद्धे कार्य्ये समं फलम् ॥”) प्रमथः
  • ध्वंसः।) गणः ७- ५ दीक्षाकारिणः। (द्रव्यं, कालः, क्रिया, मूर्तिः, गुरुः) गणः ८- ५ बलानि। (गुरुभक्तिः, मतिप्रसादः, द्वन्द्वजयः, धर्मः, अप्रमादः) गणः ९- ३ वृत्तयः
  • प्रभावः न भवति । यथा – <poem> विप्रास्मिन् नगरे महान् कथय कस्तालदृमाणां गणः को दाता रजको ददाति वसनं प्रातर्गृहीत्वा निशि । को दक्षः परदारवित्तहरणे सर्वोऽपि
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
"https://sa.wikipedia.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्