विश्व रेड्क्रास दिनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अंतरराष्ट्रीय लाल सूली आंदोलन

The Red Cross and Red Crescent emblems, the symbols from which the movement derives its name.
संस्थापकः Henry Dunant
प्रकारः Non-governmental organization
निर्माणम् 1863
केन्द्रम् Geneva, Switzerland
कार्यक्षेत्रम् Worldwide
लक्ष्यम् Humanitarian
कार्यपद्धतिः Aid
राजस्वः US$ 3.6 billion (2010)
स्वेच्छासेविनः 97 million
जालस्थानम् redcross.int

प्रतिवर्षं विश्वे मेमासस्य अष्टमे दिने अंतरराष्ट्रीय लाल सूली आंदोलन आचरन्ति । मानवानां वेदनां पीडां, दुः खं निवारयितुं कृतसङ्कल्पं विश्वसंस्थाविभागः एव अन्ताराष्ट्रिय रेडक्रास् । दुःखनिवारणं, शान्ति स्थापनं च अस्याः संस्थायाः प्रमुखं कार्यमस्ति ।

१८५९ तमे वर्षे जून मासे जीन् हेन्री डुनाण्ट् इति स्विझरलैण्डदेशस्य एकः वाणिजकः फ्रान्स् देशं आगतवान् । तस्यागमनोद्देश फ्रान्सदेशे तृतीयनेपोलियन्महाभागेन सन्दर्शनम् आसीत् । तदा अस्स्ट्रियन् जनानां फ्रेञ्च सार्डिनियन् जनानां मध्ये युध्दं समाप्तमासीत् । डुनान्ट् महोदयः इटलीदेशस्य साल्नेरिवेन नगरं प्रविष्टवान् । सर्वत्र सैनिकाः क्षतहताः वेदनाम् अनुभवन्तः दृष्टाः स्त्रियः सैनिकानां सेवायां निरताः आसन् । डुनण्ट् महोदयः अपि बहु दुःखितः सैनिकानां सेवां कर्तुं प्रविष्टवान् । सर्वेषां सैनिकानां प्रथमचिकित्सार्थं योग्यं वस्त्रं पूरयितुं सूचितवान् । जलसेवनस्य अनुकूलतां कल्पितवान् । सैनिकानां क्षतानाम् उपचारं कृतवान् । पञ्चवारेषु नगरे स्थितिः उत्तमा सञ्जाता । सैनिकाः व्रणमुक्ताः अभवन् । तदा डुनाण्टो महोदयस्य मनसि “ युध्दं भवति चेत् एतत् दुःखं सामान्यमेव । एतादृशे प्रसङ्गे उपकारकः उपायः चिन्तनीयः । पीडितानां दुःखितानां क्षतहतानां साहाय्याय एका सस्थ अनिवार्यास्ति” । इति चिन्तितवान् । स्वस्य अनुभवं ‘ए मेनोटि आफ साल्छेटिनो” इति पुस्तके प्रकटनं कृतवान् ।

यूरोप् खण्डे एतत् पुस्तकम् अतीव प्रभावपूर्णं कार्यामकरोत् । जिनेवा नगरस्य एकःन्यायवादी गुस्तेव मोयदीद् डुनाण्ट महोदयस्य कार्ये मिलितवान् । अनेन १८६३ तमे वर्षे शाश्वततया अन्ताराष्ट्रिय रेडक्रास् संस्थां स्थापितवन्तौ । स्विझरलैण्डदेशः युध्दप्रियः नासीत् । तटस्थदेशः आसीत् । अस्याः संस्थायाः मुख्योद्देशः युध्देन पीडितानां कष्टनिवारणं साहाय्यदानं चासीत् । १८६४ तमे वर्षे अन्ताराष्ट्रियसभया सर्व सैनिकानां क्षतहतानां साहाय्यदानार्थं अनुमतिः दत्ता स्वीय संस्थायाः सदस्य देशानां जनानामपि सैनिकानां सेवायै अवकाशः कल्पितः अभवत् । संस्था स्वकीयं ‘+’ चिह्नं च स्वीकृतवती । अन्ताराष्ट्रिय संस्थायाः ‘रेडक्रास् सोसाइटी’ इति नाम अभवत् । क्रमेण विश्वे अनेके देशाः रेडक्रासअन्ताराष्ट्रिय समित्याः सदस्याः अभवन् । द्वयोः महायुध्दयोः अस्याः संस्थायाः कार्येषु अनेके देशाः अपि सम्मिलिताः अभवन् ।युध्दे बन्धितानां वस्त्रं आहारं च एषा संस्था पूरणं अकरोत् । सैनिकानां परिवार जनानां वार्ता प्रेषण कार्यमपि अकरोत् । इदानीमपि रेडक्रास् संस्था शान्तिस्थापनार्थं नैसर्गिकविपत्तिषु भूकम्पप्रवाहचण्डमारुतदुर्घटनादिषु प्रवृत्तासु सम्पूर्णतया साहाय्यं करोति ।

पर्षियादेशे स्थिता रेड्लयन्संस्था मातुः शिशोः च क्षेमरक्षणकार्यं करोति । प्रकृतिविकोपः विश्वे कुत्रापि भवतु रेडक्रास् संस्था तत्रोत्तमं कार्यं करोति । अस्याः सस्थायाः साहाय्यार्थम् अनेकदेशाः धनराशिं ददति । अन्ताराष्ट्रियाः अन्यसंस्थाः अपि साहाय्यं यच्छन्ति । इदानीन्तन काले ग्रामेषु नगरेषु च आकस्मिकः अपघातः, अग्निदाहः, अधिकवर्षेण प्रवाहभीतिः इत्यादिप्रसङ्गेषु दुःखितानां चिकित्सार्थं चिकित्सालयाः स्थापिताः सन्ति । बालानां च प्रथमचिकित्साज्ञानार्थं प्रशिक्षणदानं च करोति । वाहननिर्वाहकानां चालकानां शिक्षकाणां स्कौट् गाइड् .एन्. सी.सी. सङ्घटनायां स्थितानां च प्रयमचिकित्साविषये रेडक्रास् संस्था प्रशिक्षणं ददाति ।

उदात्तोद्देशेन डुनाण्ट्महोदयेन स्थापिता संस्था आधुनिककाले समाजस्य उत्तमसेवाकार्यं सततं करोति । जनाः अपि एतादृशप्रसङ्गे निस्वार्थतया सेवारुपेण कार्यं कर्तुम् आगच्छन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]