सदस्यः:1940884vijithraghavendra/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

स्वपरिचय:[सम्पादयतु]

विजित:

मम नाम विजित: अस्ति। सेप्तेम्बर् मासस्य ५ दिवसे २००० तमे वर्षे मम जन्म: अभवत्। मम पितु: नाम राघवेन्द्रशर्मा। स: एकस्मिन् खासगी संस्थायां कर्यं निर्वहति। मम मातु: नाम वीणाशर्मा। सा दूरदर्शने वार्तावाचिका। मम एक: अग्रज: अपि अस्ति यस्य नाम विश्रुत:। बी एन् एम् विश्वविध्यालये विध्योपाधि:प्राप्त:। अधुना स: आक्सेन्चर् संस्थायां सङ्गणक तन्त्रग्य: अस्ति।मम कुलस्य मूलम् "परषुरामक्षेत्रम्" इति उक्त: करावलि प्रदेश:। परं बहव: वंशश्रेणय: बेङ्गलूरु नगरे एव अवसन्। मम गृहम् जयनगरे अस्ति।

विद्याभ्यासम्[सम्पादयतु]

मम प्राथमिक शिक्षा बेङ्गलूरु नगरस्य ' दिल्लि पब्लिक् स्कूल्- दक्षिणं' इति शालायां अभवत्। तत्र दशमकक्षा प्रर्यन्तं पठित्वा 'क्रैस्त जूनियर् कालेज्' मध्ये विश्वविध्यालयेपूर्वशिक्षा कृतं मया। अधुना क्रैस्त विश्वविध्यालये बी एस् सी- अर्थशास्त्रं, गणितम्, संस्याशास्त्रं अध्यनं करोमि। इदं पूर्णं कृत्वा परदेशंं गत्वा स्नातकोत्तर पदवीं प्राप्तुं इछामि। तत् पश्चात् शोरुविपणे कार्यं वहितुं इच्छामि।

हव्यासानि[सम्पादयतु]

वी डी सावर्कर्

मम बाल्ये, मम पिता पौराणिक ऐतिहसिक कथायकनि मां कथयति स्म। शिवाजि, राणाप्रताप:, चेन्नम्मा, सावर्कर् इत्यादिनां शूरपुषाणां वृत्तान्ता: मां रोचय्न्ति स्म। तदा एव बहूनि अमर् चित्र कथा पुस्तकानि मया प्ठय्न्ते। अनेन अस्माकं संस्कृते: विषये मयि रुचि: संसृजते स्म। पुस्तकपठनं, वार्तापत्रपठनं, योगाभ्यसं च मह्यम् रोचते। अर्थशास्त्रे, इतिहासे, राजनीतौ च मम विषेशा रुचि: वर्तते। अपि च, चलचित्रणि द्रष्टुं म्ह्यम् रोचते; विषेशत: तानि यस्मिन् डा रज्कुमर् महोदय: अभिनय: कृतवान्। अहम् राष्ट्रीय स्वयंसेवक सनङ्घस्य भागी अस्मि, एन एव मयि देशभक्ति: सांस्कृतिक विचारा: वर्तन्ते। जीवने मम आदर्श: नरेन्द्र मोदि महोदय:।

संसारे सर्वं देवनुग्रहेण एव संभवति लोकहिताय च इति अहम् मन्ये। भगवति दृढा भक्ति:, गुरुजनेषु स्थिरनुरक्ति:, पितरौ आदरं यो स्थपयति तस्य जीवनं कष्टहीनं भवति इति चिन्तयामि। उपरि उक्तं कृत्वा राष्ट्रनिर्माणं प्रति कार्यं सदाकालं कर्तव्यं इति मम लक्ष्य:।