सदस्यः:2230276mythri/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मैत्री दत्त
कुमारी
मैत्री दत्ता
जन्म २३/०७/२००४
देशीयता भारतीयः
शिक्षणम् सम्प्रति बी.ए
Organisation क्राइस्ट विश्वविद्यालय
धर्मः हिन्दु
पितरौs
  • दत्तात्रि (father)
  • नागलक्ष्मी (mother)

नमस्कार सर्वेभ्यः। अस्मिन् पृष्ठे स्वागतम्। मम नाम मिथ्री दत्त। अहं १८ वर्षीयः अस्मि। मम जन्म भारतस्य कर्णाटकराज्ये स्थिते बेङ्गलूरुनगरे २००४ तमे वर्षे जुलैमासस्य २३ दिनाङ्के अभवत् । पितुः नाम दत्तात्री मातुः नागलक्ष्मी ।मम पिता अभियंता अस्ति। मम माता एकस्मिन् प्रतिष्ठितविद्यालये अध्यापिका अस्ति। मम मातापित्रा मां प्रेम्णा स्नेहेन च पालितवन्तौ।अहं कृतज्ञः अस्मि यत् तान् मम मातापितरौ भवतः। मम मातापितरौ मम प्रथमाध्यापकाः आसन्। ते मां नैतिकताम् उपदिष्टवन्तः, प्रेम्णा च मां पालितवन्तः।  मम स्नेहा दत्ता नाम अग्रजः अस्ति। सा २३ वर्षीयः अस्ति । मम भगिनी मम परममित्रम् अस्ति। अहं तस्याः उपदेशं याचयामि। अहं जन्मतः कर्णाटकराज्ये निवसन् अस्मि। अहं गर्वितः कन्नडिगः।

अहं प्रतिभा शिक्षा समितिः इति विद्यालयं गतः। तत्र अहं उच्चविद्यालयपर्यन्तं अध्ययनं कृतवान्। अहं मम पूर्वविश्वविद्यालयस्य कृते क्राइस्ट् जूनियर महाविद्यालयं गतः। अहं राजनीतिशास्त्रम्, मनोविज्ञानम्, अर्थशास्त्रम्, समाजशास्त्रम् इत्यादयः विविधाः विषयाः अधीतवन्तः । अहं सम्प्रति क्राइस्ट् विश्वविद्यालये छात्रः अस्मि। अहं संचारं तथा माध्यमं, आङ्ग्लसाहित्यं, मनोविज्ञानं च अध्ययनं करोमि। मनोविज्ञानं मम प्रियः विषयः अस्ति। मानसिकप्रक्रियाणां अवगमनं मम रोचते।

मम प्रियः शिक्षकः प्रदीप जोशी महोदयः अस्ति। अस्माकं पूर्वविश्वविद्यालये सः अस्मान् संस्कृतभाषा पाठयति स्म। सः प्रत्येकं पाठं रोचकं सुलभं च कृतवान् । अहं तस्य कृतज्ञः सदा भविष्यामि।

अहं अध्ययनं समाप्तं कृत्वा मनोवैज्ञानिकः भवितुम् इच्छामि। अहं मानसिकरोगेण पीडितानां जनानां साहाय्यं कर्तुम् इच्छामि। मम अध्ययनं विहाय अन्ये अपि रुचिः अस्ति। अवकाशे मम शौकानां संवर्धनं रोचते। मम शौकेषु चलचित्रदर्शनं, सङ्गीतश्रवणं, लेखनं च अन्तर्भवति । लेखनेन मम तनावः मुक्तुं साहाय्यं भवति। अहं काव्य-कथा-लेखनद्वारा मम सृजनशीलतां प्रकटयामि। अहं बहु कल्पनाशीलः अस्मि। रामायणस्य महाभारतस्य च कथापठनं मम रोचते। पौराणिक कथा मम प्रियः पुस्तकविधा अस्ति। स्पर्धासु भागं गृहीत्वा मम आनन्दः भवति। भाषणं दातुं वादविवादेषु भागं ग्रहीतुं च मम रोचते। जगतः विषये ज्ञातुं महत्त्वपूर्णम् अस्ति। स्वातन्त्र्यसेनानीनां विषये भारतस्य इतिहासस्य विषये च ज्ञातुं मम रोचते। एतेन मम राष्ट्रस्य विषये गर्वः भवति।

अहं भारते अनेकानि स्थानानि गतवान्। मम प्रियं स्थानं हम्पी अस्ति। हम्पी-नगरस्य वास्तुकलाभिः अहं मुग्धः अभवम् । अहं यदा कदापि यात्रां करोमि तदा भिन्नानि भोजनानि प्रयतन्ते। उत्तरकर्नाटकस्य पारम्परिकं भोजनं "जोलद् रोट्टी" मम प्रियम् अस्ति।

मम दैनन्दिनं तथैव अस्ति। अहं प्रातः ५:३० वादने जागृयामि। अहं परिधानं कृत्वा प्रातःभोजनं करोमि। अहं गृहात् ७:३० वादने निर्गच्छामि। महाविद्यालये अहं बहवः विषयाः ज्ञास्यामि। अहं विरक्तसमये पुस्तकालये समयं यापयामि। कक्षायां चर्चाकृतानां विषयाणां विषये अधिकं पठामि। अहं मित्रैः सह अपि समयं यापयामि। वयं हास्यं कुर्मः, सुहसन्ति च। ते मां स्वप्नानां लक्ष्याणां च अनुसरणं कर्तुं प्रेरिताः भवन्ति। ते मां दुःखिते सति सुस्थं कुर्वन्ति । अहं तान् बहु प्रेम करोमि। अहं सायं ६ वादनपर्यन्तं गृहं प्रत्यागच्छामि। स्नानं कृत्वा पूजां करोमि। अहं शान्ततां अनुभवितुं ध्यानं करोमि।

अहं च हनुमत् चालीसा जपामि। तदनन्तरं अहं मम कार्याणि कृत्वा परदिनस्य सज्जतां करोमि। अहं मम रात्रिभोजनं कृत्वा रात्रौ ११ वादनपर्यन्तं शयनं करोमि।

यथा पूर्वं उक्तं, पठने मम आनन्दः भवति। मध्यविद्यालयात् एव मम पठनस्य अभ्यासः अस्ति। सुधामूर्त्या लिखितानि बहूनि पुस्तकानि मया पठितानि। तस्याः लेखनशैली मम रोचते या सरलतया सुलभतया च अवगन्तुं शक्यते। पौराणिक कथा मम प्रियः पुस्तकविधा अस्ति। महाभारतस्य भिन्नानि पुनर्कथनानि मया पठितानि। मम विश्वासः अस्ति यत् अस्माकं भारतीयमहाकाव्यानि अस्मान् महत् मूल्यानि शिक्षयन्ति। पठनं मम दैनन्दिनकार्यक्रमस्य प्रियः भागः अस्ति। ज्ञानं ददाति, तनावं न्यूनीकरोति, जिज्ञासुः च करोति।अहं सर्वविधपुस्तकानि पठित्वा मम ज्ञानं वर्धयितुम् इच्छामि। अहं कौतुकेन बुद्ध्या च प्रसिद्धः भवितुम् इच्छामि। पठनेन अहं भिन्नभिन्नरूपेण चिन्तनं करोमि। एतेन मम शब्दावली, ध्यानं च वर्धितम्। पठनं विना मम दिवसः अपूर्णः इति अनुभूयते।

सफलतां प्राप्तुं कदापि आशां न त्यक्तव्या इति मम मतम् । मम जीवनस्य लक्ष्यं परिश्रमं कृत्वा वैद्यः भवितुम् अस्ति। अहं नूतनानि स्थानानि अन्वेष्टुम् इच्छामि, नूतनान् जनान् मिलितुम् इच्छामि, सर्वदा प्रेरितः स्थातुम् इच्छामि। अहम् अपि छायाचित्रणं, चलच्चित्रनिर्माणम् इत्यादीनि भिन्नानि कार्याणि कर्तुं प्रयतितुं इच्छामि। अहं गर्वितः भारतीयः अस्मि। अहं यावत्कालं यावत् अस्य देशस्य कृते कार्यं करिष्यामि। मम मातृभाषा कन्नडस्य रक्षणं कर्तुं प्रतिज्ञां करोमि।

जय हिन्द! जय भुवनेश्वरी देवी!

[१]

[२]

[३]

  1. "हम्पी". https://sa.wikipedia.org/. 
  2. "महाभारतम्". https://sa.wikipedia.org. 
  3. "कर्णाटकराज्यम्". https://sa.wikipedia.org.