सदस्यः:Pradeep kumar i am here/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

डा ॥ के.टि. पांडुरंगि[सम्पादयतु]

जननम् तथा बाल्यम्:-=

डा ॥ के.टि. पांडुरंगि
डा ॥ के.टि. पांडुरंगि

कर्नाटक प्रसिध संस्कृत विध्वांम्सः डा ॥ के.टि. पांडुरंगि । धारवाड मण्डल अयं १.१२.१९१८ जन्म लेभे । प्रथम विध्यभ्यासं तस्य पिता उपचक्रमे । काव्य-व्याकरणात् अभवत् । अनन्तरं वारणासि हिदु विष्वविध्यालयात् बि.ए., एम्.ए. पदवि प्राप्तुवान् ।

वृत्ति जीवनम् :-

अयं महोदयः बेङ्गलुरु नगरस्य सरकारि  विध्यालयेः संशोदन कार्या कृता । सः केन्द्र संस्कृत परिषत​, राष्ट्रिय संस्कुत संस्तनः, कर्नाटक राज्य संस्कुत विभागेः कार्यं निव॔हन् । निवृत्यनन्तरं १९७९-१९८४ प्राचिनः इतिहास संशोदना " मितिक् सोसेटि " अध्यक्श पदवीं अलंकृतः ।

पुरस्काराणि:-

राष्ट्रपति पुरस्कृत​, कर्नाटक राज्योत्सव प्रश्स्ति, महमहोपाध्याय सन्मान​, इतर पुरस्काराणां लब्धवम् । अनन्तरं सः मेैसूरु संस्कुत विधालयायां न्याय तता वेदान्तशास्त्रे च विहत् पदवि प्राप्तवान् । तमिलनाडु अन्नामलय् विश्वविधालये पुर्व विमांस शास्त्रं अध्ययनं कृतवान् । अनन्तरं १९६८ बेङ्गलुरु विश्वविधालययाः संस्कुत विभागस्य मुख्यस्थः कार्यं निर्वहन् । जीवनपर्यन्तं संस्कुत अध्यायने संशोधनम् कृतवान् आसीत् ।

See also[सम्पादयतु]

References[सम्पादयतु]


https://timesofindia.indiatimes.com/city/bengaluru/sanskrit-scholar-kt-pandurangi-dies-at-99/articleshow/58320721.cms http://www.ksu.ac.in/en/kt-pandurangi/

External links[सम्पादयतु]

https://www.youtube.com/watch?v=EDB9cs7vzX4