१८९१

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१८९१ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षे फ्रान्स्-देशीयः वैद्यः डा अलेक्साण्ड्रे लियोन् नामकः पूर्णतया न वर्धितानां नवजातशिशूनां संरक्षणार्थं "इन्क्युबेटर्" नामकं यन्त्रं संसोधितवान् ।
अस्मिन् वर्षे युजीन् दुब्बा नामकः हालेण्ड्-देशीयः वैद्यः "जावा" इति प्रदेशे आदिमानवस्य अवशेषान् संसोध्य तम् "होमो एरेक्टस्" इति गणे योजितवान् ।
अस्मिन् वर्षे एट्टन् तम्पुरान् इत्यनेन विरचितं ओदनवनेश्वरविजयम् इति संस्कृतनाटकं सम्पादितम् ।
अस्मिन् वर्षे ए. आर्. राजराजवर्मणा विरचितं गैर्वाणीविजयम् इति संस्कृतनाटकं पट्टाम्पिविज्ञानचिन्तामणिमुद्रणशालातः ऐदम्प्राथम्येन सम्पादितम् ।
अस्मिन् वर्षे रक्तसमूहानां शोधकः कार्ल् लाण्ड्स्टैनर् वैद्यपदवीं प्राप्नोत् ।

जन्मानि[सम्पादयतु]

अस्मिन् वर्षे संस्कृतस्य आधुनिकमहाकाव्यरचयितृषु अन्यतमः आचार्यज्ञानसागरः राजस्थानस्य सिकरमण्डलस्थे राणैलीग्रामे जैनवैश्यपरिवारे जन्म प्राप्नोत् ।

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

अस्मिन् वर्षे एप्रिल् मासस्य १४ दिनाङ्के भारतस्य संविधानस्य रचयिता, भारतरत्नविभूषितः बि.आर्.अम्बेड्करः जन्म प्राप्नोत् ।
अस्मिन् वर्षे जून्-मासस्य ६ दिनाङ्के सुप्रसिद्धः कन्नडलेखकः मास्ति वेङ्कटेश ऐय्यङ्गार्यः जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अस्मिन् वर्षे नवेम्बर्-मासस्य १४ दिनाङ्के ज्ञानस्य अत्यन्तं विरलायाः शाखायाः "अवशिष्टसस्यविज्ञानस्य" (पेलियोबाटनि) (प्राचीनस्य जीवशास्त्रस्य) तज्ञः बीरबल साहनी भारतदेशस्य पञ्जाबप्रान्तस्य "भेरा” (इदानीं सः प्रदेशः पाकिस्तानदेशे अस्ति ।) इति प्रदेशे जन्म प्राप्नोत् ।

निधनानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८९१&oldid=411534" इत्यस्माद् प्रतिप्राप्तम्