१८९३

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


१८९३ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षे अमेरिकादेशस्य शिकागोनगरे प्रवृत्तायां विश्वधर्मसभायां स्वामी विवेकानन्दः भारतस्य गौरवं प्रतिष्ठापितवान् ।
अस्मिन् वर्षे फ्रेडरिक् लोफ्लर् नामकः ब्याक्तीरियानाम् अपेक्षया अपि सूक्ष्मान् "वैरस्" नामकान् जीवीन् परीक्ष्य विवृणोत् ।
अस्मिन् वर्षे डेनियल् हेल् विलियम्स् नामकः विश्वे प्रथमवारम् उत्तानहृदय-शस्त्रचिकित्सां (Open Heart Surgery) अकरोत् ।
अस्मिन् वर्षे प्रसिद्धः कन्नडलेखकः नरसिंहाचार्यः आर्. मद्रास्-विश्वविद्यालये कन्नड यम् . ए पदवीं प्राप्तवान् ।

जन्मानि[सम्पादयतु]

अस्मिन् वर्षे आधुनिकसंस्कृतमहाकाव्यरचयितृषु अन्यतमः मेधाव्रताचार्यः महाराष्ट्रराज्यस्य "येवला" नामके ग्रामे जन्म प्राप्नोत् ।

जनवरी-मार्च्[सम्पादयतु]

अस्मिन् वर्षे जनवरिमासस्य ५ दिनाङ्के भारतस्य "गोरखपुरम्" इति प्रदेशे प्रसिद्धः दार्शनिकः, अध्यात्मगुरुः, "योगदासत्सङ्गसोसैटि" इत्येतस्याः अध्यात्मसंस्थायाः संस्थापकः परमहंसयोगानन्‍दः जन्म प्राप्नोत् ।
अस्मिन् वर्षे फेब्रवरिमासस्य २८ तमे दिनाङ्के भारतदेशस्य केरलराज्यस्य पालघाटजनपदस्य "कलपाति" इति ग्रामे प्रख्यातः विज्ञानी प्रो. के. आर्. रामनाथन् जन्म प्राप्नोत् ।

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अस्मिन् वर्षे अक्टोबर्-मासस्य ६ दिनाङ्के प्रख्यातः भारतीय-भौतविज्ञानी मेघनाथ साहा जन्म प्राप्नोत् ।

निधनानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८९३&oldid=411536" इत्यस्माद् प्रतिप्राप्तम्