१९००

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१९०० तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षे कारेन्स् नामकः शेर्मार्क्, डीव्रैस्, ग्रिगोर् जान् मेण्डेल् इत्यादीनाम् "आनुवंशिक"सम्बद्धानां संशोधनानां विमर्शनं समर्थनं च अकरोत् ।
अस्मिन् वर्षे उत्परिवर्तनस्य व्याख्याता ह्यूगो द व्रीस् सस्यानां विकासवादस्य विषये महत्त्वभूतं संशोधनम् अकरोत् ।
अस्मिन् वर्षे रक्तसमूहानां शोधकः कार्ल् लाण्ड्स्टैनर् बहूनां जनानां रक्तं पृथक् पृथक् सङ्गृह्य संशोधनम् आरब्धवान् ।
अस्मिन् वर्षे भारतस्य महान् दार्शनिकः, योगी श्री अरविन्दः बरोडा कलाशालायाम् आङ्ग्लप्राचार्यरूपेण प्रविष्टवान् ।
पूतिनाशकस्य प्रवर्तकः जोसेफ् लिस्टर् १८९४ तः १९०० पर्यन्तं रायल् सोसिट्याः अध्यक्षः आसीत् ।
अस्मिन् वर्षे प्रसिद्धः कन्नडलेखकः बेनगल् रामरावः मद्रास्-विश्वविद्यालयस्य द्वारा यम्. ए. पदवीं प्राप्तवान् ।
अस्मिन् वर्षे प्यारिस्–नगरे प्रचलिते "यूरोपस्य विज्ञानगोष्ठ्याम्” प्रख्यातः भारतीयः भौतविज्ञानी, सस्यविज्ञानी च जगदीशचन्द्रबोसः भागम् अवहत् ।

जन्मानि[सम्पादयतु]

अस्मिन् वर्षे प्रसिद्धः परिसरविज्ञानी चार्ल्स् एल्टन् इङ्ग्लेण्ड्-देशस्य म्याञ्चेस्टर् इति नगरे जन्म प्राप्नोत् ।

जनवरी-मार्च्[सम्पादयतु]

अस्मिन् वर्षे जनन्वरिमासस्य १६ दिनाङ्के कन्नडभाषायाः प्रसिद्धः साहितिः, "केन्द्रसाहित्य-अकादम्या" पुरस्कृतः ए एन् मूर्तिरावः जन्म प्राप्नोत् ।

एप्रिल्-जून्[सम्पादयतु]

अस्मिन् वर्षे एप्रिल्-मासस्य १६ दिनाङ्के कन्नडभाषायाः प्रसिद्धः साहितिः, पत्रकर्ता, "आनन्दकन्दः" (बेटगेरि कृष्णशर्मा) जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

निधनानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१९००&oldid=411545" इत्यस्माद् प्रतिप्राप्तम्