सूरा अल-फतिहा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सूरा अल-फतिहा (अरबी: سورة ٱلْفَاتِحَة‎, al-Fātiḥah, "The Opening" or "The Opener") कुरआन शास्त्रस्य प्रथमोऽध्यायः अस्ति।[१][२]

पञ्चदशः शतकस्य पुरातनः लेखे सूरा अल-फतिहा


ٱلۡفَاتِحَةِ

अनुवाद[सम्पादयतु]

१. अनन्तकरुणामयस्य अपारदयाप्रदस्य अल्लाहस्य नामनि

२. प्रशंसं सर्वे लोकानां प्रतिपालकम् अल्लाहाय।

३. अनन्तकरुणामयम् अपारदयाप्रदम्।

४. न्यायस्य क्षणस्य सम्राजम्।

५. त्वाम् एव यजामः अपि च वयम् एव तवाश्रयं गृह्नीमः।

६. यच्छ अस्मान् ऋजुः मार्गम्।

७. तेषां मार्गे ये तव अनुग्रहम् अलभन्, न तेषां मार्गे ये अभवन् तव क्रोधस्य वलिः न च एव मार्गभ्रष्टः,

अमीन।[३]

पश्यन्तु च[सम्पादयतु]

सन्धर्भानि[सम्पादयतु]

  1. https://themuslimvibe.com/faith-islam/spirituality/introduction-an-analysis-of-surah-al-fatiha
  2. https://thethinkingmuslim.com/2018/03/07/surah-al-fatihah-a-brief-explanation/
  3. https://www.islamicfinder.org/quran/surah-al-baqara/4/
"https://sa.wikipedia.org/w/index.php?title=सूरा_अल-फतिहा&oldid=483426" इत्यस्माद् प्रतिप्राप्तम्