अयातुल कुरसी
महासनस्य अयातम् (Arabic: آيَة الْكُرْسِي, ʾāyat al-kursī) कुरआन शास्त्रे द्वितीय अध्यायस्य पञ्चपञ्चाशदधिकद्विशततमः अयातम् अस्ति৷ एष न किमपि वदति विना अल्लाहस्य एकत्वता अनन्यता च৷
पाठानुवाद[सम्पादयतु]
Arabic | Transliteration | संस्कृतानुवादम् | |
---|---|---|---|
بسم الله الرحمن الرحيم
|
Bismillahir Rahmanir Rahim Allāhu lā ʾilāha ʾillā huwa l-ḥayyu l-qayyūmu |
परमकृपामयम् अपारदयाप्रदम् अल्लाहस्य/परमेश्वरस्य नामे अल्लाहम्/परमेश्वरम्, न इलाहः/ईश्वरः (ईश्वरः, देवः) तद् विना, तद् च अपारञ्जीवम् अनन्तधारकम् अस्ति, न तद् तन्द्रा स्पृशति न च एव निद्रा, तस्मै सन्ति यानि पृथ्व्याम् अपि च नभेषु, कः प्राप्नोति तस्मात् माध्यस्थ्यः तस्य आज्ञा विना? तद् जानाति यानि सन्ति तेषाम् अग्रेषु पृष्ठेषु च, न तस्य ज्ञानात् किमपि ते गुण्ठयन्ति विना यत् तद् इच्छति, तस्य महासनं पृथ्वीम् अपि च नभान् वेष्टयति, न च एव क्लामयति एतयोः संरक्षणे तद् च परमोर्ध्वम् अतिमहानम् अस्ति। |