मोहम्मद हामिद अंसारि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Mohammad Hamid Ansari
মহম্মদ হামিদ আনসারি
محمد حامد انصاری
14th Vice President of India
इदानीन्तन
कार्यारम्भः
11 August 2007
राष्ट्रपतिः Pratibha Patil
Pranab Mukherjee
पूर्वगमः Bhairon Singh Shekhawat
व्यक्तिगत विचाराः
जननम् (१९३७-२-२) १ १९३७ (आयुः ८६)
Calcutta, Bengal Presidency, British India
(now Kolkata, West Bengal, India)
पतिः/पत्नी Salma Ansari
मुख्यशिक्षणम् University of Calcutta
Aligarh Muslim University
धर्मः Islam

मोहम्‍मद हामिद अंसारी[सम्पादयतु]

एषः भारतराष्‍ट्रस्‍य त्रयोदश: निर्वाचित: उपराष्‍ट्रपति: अस्‍ति । एषः राष्ट्रि-अल्‍पसंख्‍याक-आयोगस्‍य भूतपूर्व:अध्‍यक्ष: आसीत्‌ । भारतस्‍य परराष्‍ट्रधोरणविषये तत्रापि पश्‍चिम-आशिया इति उपखण्‍डे एषः तज्ञ: अस्‍ति । महोदयेन अलिगढ- मुस्‍लिमविद्‍यापीठस्‍य उपकुलगुरुपदमपि विभूषितम्‌ ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मोहम्मद_हामिद_अंसारि&oldid=480826" इत्यस्माद् प्रतिप्राप्तम्