ठाणेमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ठाणेमण्डलम्

Thane district

नागपुर जिल्हा
मण्डलम्
महाराष्ट्रराज्ये ठाणेमण्डलम्
महाराष्ट्रराज्ये ठाणेमण्डलम्
देशः  India
जिल्हा ठाणेमण्डलम्
उपमण्डलानि ठाणे, वसई, कल्याण, मुरबाड, भिवण्डी, शहापूर, वाडा, जव्हार, मोखाडा, पालघर, डहाणू, तलासरी, उल्हासनगर, अम्बरनाथ, विक्रमगड
विस्तारः ९,५५८ च.कि.मी.
जनसङ्ख्या(२०११) १,१०,६०,१४८
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://thane.nic.in
शिरगावकोट:
शिरगावकोट:
चिकू उत्पादनम्
'वारली' जनानां गृहम्
'वारली' जनानां गृहम्
चित्रे गुरुजी
वसई कोट:
वसई कोट:
अनुताई वाघ

ठाणेमण्डलं (मराठी: ठाणे जिल्हा आङ्ग्ल: Thane District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं ठाणे इत्येतन्नगरम् । महाराष्ट्रराज्ये उत्तरदिशि मण्डलमिदं विद्यते ।

भौगोलिकम्[सम्पादयतु]

ठाणेमण्डलस्य विस्तारः ९,५५८ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि अहमदनगरमण्डलं, पुणेमण्डलं च, पश्चिमदिशि अरबी समुद्रः, उत्तरदिशि गुजरातराज्यं, दादरा नगर हवेलीकेन्द्रशासितप्रदेशश्च, दक्षिणदिशि मुम्बईनगरं, रायगडमण्डलं च अस्ति । अस्मिन् मण्डले २५७६ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अत्र द्वे प्रमुखनद्यौ स्तः । ते उल्हास, वैतरणा च । मण्डलेऽस्मिन् पूर्वदिशि सह्याद्रिपर्वतावलि: वर्तते । मण्डलस्य पश्चिमदिशि ११२ कि.मी.मित: सागरतट: अस्ति । मण्डलेऽस्मिन् सामान्यत: उष्णं, आर्द्रं च वातावरणं भवति ।

जनसङ्ख्या[सम्पादयतु]

ठाणेमण्डलस्य जनसङ्ख्या(२०११) १,१०,६०,१४८ अस्ति । अस्मिन् ५८,६५,०७८ पुरुषा:, ५१९५०७० महिला: च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ११५७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ११५७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३६.०१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८८६ अस्ति । अत्र साक्षरता ८४.५३ % अस्ति । मण्डलेऽस्मिन् ७७% जना: नगरेषु निवसन्ति ।

ऐतिहासिकं किञ्चित्[सम्पादयतु]

मण्डलपरिसरोऽयं प्राचीने 'अपरान्त' प्रदेशे समाविष्ट: आसीत् । परशुराम:, पाण्डवा: अत्र निवासं कृतवन्त: इत्येवं कथ्यते । पाण्डवकाले यत् शूर्पारकम् आसीत् तदेव अद्यतनं सोपारानगरम् इति कथ्यते । मण्डलपरिसरे मौर्य-शिलाहार-बिम्ब-यादव-बहमनी-पोर्तुगाली-मुघल-मराठाशासकानाम् आधिपत्यमासीत् । मराठाशासकेभ्य: परिसरोऽयम् आङ्ग्लाधिपत्ये गत: । १९४७ तमे वर्षे स्वतन्त्रभारते अस्य समावेश: जात: । 'कल्याणचा खजिना' कल्याण-कोशलुण्ठनं, 'वसईचा वेढा' वसईकोटव्यूह:, साष्टी इत्यत्र आधिपत्यं इत्यादय: शिवाजीमहाराजस्य जीवनकाले घटिता: ऐतिहासिकप्रसङ्गा: अत्रस्था: एव ।

कृषि: उद्यमाश्च[सम्पादयतु]

तण्डुल:, हरितशाकानि, पुष्पाणि, नारिकेल:, कदलीफलं, 'चिकू', रागिका, 'वरई' इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति । ११२ कि.मी.मितः सागरतट: वर्तते मण्डलेस्मिन् अत: मत्स्यव्यवसाय: अपि अत्रस्थजनानां प्रमुखोपजीविकासाधनम् । २६३५ मत्स्य-शीतनिक्षेपणकेन्द्राणि(storage) सन्ति अत्र । मण्डलमिदं महाराष्ट्रराज्ये उद्योगक्षेत्रे तृतीयक्रमाङ्के तिष्ठति । मण्डलस्य दक्षिण-पश्चिमपार्श्वयो: उद्यमानां केन्द्रीकरणं दृश्यते । पालघर उपमण्डलस्य 'तारापुर' इत्यस्मिन् स्थाने महाराष्ट्रराज्यस्य प्रप्रथम अणु-ऊर्जाप्रकल्प: प्रचलति, आभारतं प्रसिद्धश्च । केन्द्रसर्वकारानुशासित-स्फोटकास्रनिर्माणोद्यम: अम्बरनाथ इत्यस्मिन् उपमण्डले वर्तते ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले पञ्चदश-उपमण्डलानि सन्ति । तानि-

  • ठाणे
  • वसई
  • कल्याण
  • मुरबाड
  • भिवण्डी
  • शहापूर
  • वाडा
  • जव्हार
  • मोखाडा
  • पालघर
  • डहाणू
  • तलासरी
  • उल्हासनगर
  • अम्बरनाथ
  • विक्रमगड

लोकजीवनम्[सम्पादयतु]

मण्डलस्य अस्य शहापुर, मुरबाड, वाडा, जव्हार, मोखाडा, डहाणू, विक्रमगड, तलासरी इत्येतानि उपमण्डलानि ग्रामीणानि सन्ति । ग्रामीणभागे आदिवासिजनजातीनां प्राचुर्यम् अस्ति । तेषां विशिष्टा संस्कृति: वर्तते । 'वारली' आदिवासिजना: ठाणे मण्डलस्य तलासरी, डहाणू, जव्हार, मोखाडा इत्येतेषु उपमण्डलेषु अधिका: निवसन्ति । कातकरी, ठाकूर, धोडिआ, दुबळा, ढोर, कोळी, महादेव कोळी इत्येता: जनजातय: मण्डलेऽस्मिन् विद्यन्ते ।
ठाणे, कल्याण, उल्हासनगर, अम्बरनाथ, भिवण्डी, वसई, पालघर इत्येतानि उपमण्डलानि नगरविभागे समाविष्टानि । एतेषां नगरविभागां मुम्बईनगरसामीप्यात् मुम्बईनगरस्य संस्कृत्या:, आधुनिकीकरणस्य च प्रभाव: अत्र दृश्यते । सर्वस्थानेषु विकासार्थं शिक्षण-जीविका-कृषिसुविधाविषये योजना: प्रचलन्ति ।

विशेषव्यक्तय:[सम्पादयतु]

मण्डलमिदं बहूनां विभूतिनां कार्यस्थलं, जन्मस्थलं वा आसीत् । यथा आचार्य भिसे, आचार्य चित्रे एतयो: शिक्षणकार्यं बोर्डी इत्यस्मिन् स्थाने वर्तते । महाविद्यालयशिक्षणस्य अस्मिन् परिसरे आनयने एतयो: महत्त्वपूर्ण: सहभाग: अस्ति । अनुताई वाघ, ताराबाई मोडक एतयो: बालशिक्षणविषयकं कार्यं, प्रयोगा: च अत्र कोसबाड इत्यस्मिन् स्थाने आसन् । इदानीम् अपि एतयो: निवासस्थानं, पाठशाला च द्रष्टुं शक्नुम: । गोदावरीबाई परुळेकर इति 'मार्क्स्-वादी' आन्दोलनकर्त्री, आदिवासिजनान् एकत्रीकृत्य नेतृत्वम् ऊढवती । अन्धेर गुरुजी इत्यपि एक: आदिवासिनां शिक्षणार्थं यतितवान् । स: अपङ्ग: आसीत् परं शिक्षणार्थं आदिवासिक्षेत्रेषु बहु कार्यं कृतवान् । जयन्तराव पाटील, पद्मश्री हरिश्चन्द्र पाटील, चिन्तामणराव पाटील इत्येतै: राष्ट्रियस्तरे कृषिक्षेत्रे अस्मात् स्थानात् बहु कार्यं कृतम् । अस्मात् मण्डलात् ८६ स्वातन्त्र्यसैनिका: स्वातन्त्र्यसङ्ग्रामे भागम् ऊढवन्त: ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • अम्बरनाथ इत्यत्र ११ शतके स्थापितं सोमनाथमन्दिरम्
  • बेलापुर-कोट:
  • पोर्तुगाली जनै: निर्मापित: वसई-कोट:
  • अर्नाळा-कोट:
  • दादोजी कोण्डदेव क्रीडाङ्गणम्
  • डहाणू उपमण्डलं 'चिकू' उत्पादनार्थं आभारतं प्रसिद्धम् । उपमण्डलेऽस्मिन् बोर्डी इति स्थलं रौप्य/रजतसागरतटानां प्राचुर्यात् आमहाराष्ट्रं प्रसिद्धम् । उदवाडा इत्यस्मिन् स्थाने 'पारसी' जनानां ऐतिहासिकपवित्रस्थलम् अग्यारी विद्यते ।
  • टिटवाळा इत्यत्र गणपतिमन्दिरं
  • वज्रेश्वरीदेवालय:
  • गणेशपुरी इत्यत्र नित्यानन्द-स्वामिन: आश्रम:
  • कोकनार, सातीवली, वज्रेश्वरी, गणेशपुरी च इत्येतेषु स्थानेषु गन्धकयुक्त-उष्णजलकुण्डानि
  • जव्हार उपमण्डले वारली-चित्राणि, मुकणेवंशस्य राजप्रासादं 'जय विलास पेलेस', भूपतगड, दादर-कोपरा जलप्रपात: च
  • अनुताई वाघ इत्यस्या: शैक्षणिकसंस्था, कार्यं च कोसबाड इत्यस्मिन् स्थाने प्रचलत् आसीत् ।
  • शहापुर उपमण्डले तानसा तडागः
  • हाजीमलङ्ग 'दर्गाह्'

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ठाणेमण्डलम्&oldid=485160" इत्यस्माद् प्रतिप्राप्तम्