हृदयम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हृदयम्

हृदयम् एकम् इन्द्रियम् अस्ति। हृदयं स्नसान्वितम् अस्ति। हृदयं रक्तोदञ्चः अस्ति। मत्स्यानां हृदयेषु द्वे निवेशणे स्तः। सर्पण-शीलानाम् हृदयेषु त्रीणि निवेशनानि सन्ति। खगमकरसस्तनानाम् हृदयेषु चत्वारि निवेशनानि सन्ति।

हृदयं एकं मांसपेशीं अङ्गं यत् सम्पूर्णशरीरे रक्तं पम्पं कृत्वा ऊतकानाम् अङ्गानाम् च प्राणवायुः पोषकद्रव्याणि च प्रयच्छति । वक्षःस्थले, फुफ्फुसानां मध्ये, उरोस्थिपृष्ठे च स्थितं, मुष्टिप्रमाणं च भवति । अत्र हृदयस्य शरीररचनाशास्त्रस्य संक्षिप्तं अवलोकनं भवति ।

कक्ष्याः[सम्पादयतु]

हृदयस्य चत्वारः कक्ष्याः सन्ति - दक्षिणः अलिन्दः, वाम-अलिन्दः, दक्षिण-निलयः, वाम-निलयः च । अलिन्दानि ऊर्ध्वकक्षाणि निलयानि अधः कक्षाणि च । दक्षिण अलिन्दः शरीरात् आक्सीजनरहितं रक्तं प्राप्य दक्षिणनिलयस्य अन्तः प्रेषयति । ततः दक्षिणनिलयः रक्तं प्राणवायुप्रदानार्थं फुफ्फुसेषु प्रेषयति । वाम-अलिन्दः फुफ्फुसात् आक्सीजनयुक्तं रक्तं प्राप्य वामनिलयस्य अन्तः प्रेषयति । ततः वामनिलयः रक्तं शरीरस्य शेषभागं प्रति प्रेषयति ।

हृदयस्य चत्वारः कक्ष्याः सन्ति, ये द्वयोः ऊर्ध्वकक्षयोः युग्मयोः विभक्ताः सन्ति । ऊर्ध्वकक्ष्याः अलिन्दाः, अधोः कक्ष्याः निलयम् । दक्षिण अलिन्दः दक्षिणनिलयः च मिलित्वा आक्सीजनयुक्तं रक्तं फुफ्फुसेषु पम्पं कर्तुं कार्यं कुर्वन्ति, वामअलिन्दः वामनिलयः च मिलित्वा आक्सीजनयुक्तं रक्तं शरीरस्य शेषभागेषु पम्पं कुर्वन्ति

दक्षिण अलिन्दः शरीरात् आक्सीजनरहितं रक्तं द्वयोः बृहत् नाडीयोः माध्यमेन प्राप्नोति, श्रेष्ठशिराकावा, अधमशिराकावा च । ततः दक्षिणं अलिन्दं संकुचितं कृत्वा त्रिकस्पिडकपाटद्वारा दक्षिणनिलयस्य अन्तः रक्तं पम्पं करोति ।

दक्षिणनिलयः दक्षिणअलिन्दस्य अपेक्षया अधिकस्नायुकक्षः भवति, तस्य दायित्वं भवति यत् आक्सीजनरहितं रक्तं प्राणवायुप्रदानार्थं फुफ्फुसेषु पम्पं करोति दक्षिणनिलयः संकुचति, रक्तं फुफ्फुसकपाटद्वारा, फुफ्फुसधमनीयां च पम्पं करोति, या रक्तं फुफ्फुसपर्यन्तं वहति

वाम-अलिन्दः चतुर्भिः फुफ्फुस-नाडीभिः फुफ्फुसात् प्राणवायुयुक्तं रक्तं प्राप्नोति । ततः वाम-अलिन्दः संकुचितः भूत्वा माइट्रल्-कपाटद्वारा वाम-निलयस्य अन्तः रक्तं पम्पं करोति ।

वामनिलयः हृदयस्य बृहत्तमः स्नायुयुक्तः च कक्षः अस्ति, तस्य दायित्वं भवति यत् शरीरस्य शेषभागेषु प्राणवायुयुक्तं रक्तं प्रवाहयति वामनिलयः संकुचति, रक्तं महाधमनीकपाटद्वारा महाधमनीयां च प्रविशति, या शरीरस्य बृहत्तमा धमनी अस्ति । ततः प्राणवायुयुक्तं रक्तं शरीरस्य शेषभागेषु वितरितं भवति ।

हृदयस्य कक्ष्याः समन्वितरूपेण मिलित्वा कार्यं कुर्वन्ति यत् आक्सीजनयुक्तं रक्तं शरीरस्य अङ्गानाम् ऊतकानाञ्च कृते पम्पं भवति, यदा तु आक्सीजनयुक्तं रक्तं आक्सीजनयुक्तं रक्तं आक्सीजनीकरणार्थं फुफ्फुसेषु पम्पं भवति हृदयस्य कक्ष्याः कार्यस्य अवगमनं हृदयस्य स्थितिनिदानं चिकित्सां च कर्तुं महत्त्वपूर्णम् अस्ति ।

कपाटाः[सम्पादयतु]

हृदयस्य चत्वारः कपाटाः सन्ति, ये कक्षयोः मध्ये रक्तस्य प्रवाहं नियन्त्रयन्ति । त्रिकपाटः दक्षिणालिन्दस्य दक्षिणनिलयस्य च मध्ये भवति । फुफ्फुसकपाटः दक्षिणनिलयस्य फुफ्फुसधमनीयाश्च मध्ये भवति, या फुफ्फुसेषु रक्तं वहति । माइट्रल-कपाटः द्विकस्पिड-कपाटः इति अपि ज्ञायते, सः वाम-अलिन्दस्य वाम-निलयस्य च मध्ये भवति । महाधमनीकपाटः वामनिलयस्य महाधमनीयाश्च मध्ये भवति, यत् शरीरस्य शेषभागं प्रति रक्तं वहति ।

हृदयस्य चत्वारः कपाटाः सन्ति ये हृदयस्य कक्षेषु रक्तस्य प्रवाहस्य नियमने महत्त्वपूर्णां भूमिकां निर्वहन्ति । कपाटाः रक्तस्य एकस्यां दिशि प्रवाहं कुर्वन्ति, रक्तस्य पश्चात्प्रवाहं च निवारयन्ति । हृदयस्य चत्वारः कपाटाः सन्ति - त्रिकस्पिडकपाटः, फुफ्फुसकपाटः, माइट्रलकपाटः, महाधमनीकपाटः च ।

त्रिकस्पिड-कपाटः - त्रिकस्पिड-कपाटः दक्षिण-अलिन्दस्य दक्षिण-निलयस्य च मध्ये स्थितः भवति । रक्तप्रवाहस्य नियमनार्थं उद्घाटिताः निमीलिताः च त्रीणि पत्राणि वा कूपानि वा भवन्ति इति कारणतः त्रिकस्पिडकपाटः इति कथ्यते । यदा दक्षिण अलिन्दः संकुचति तदा त्रिकस्पिडकपाटः उद्घाट्यते, येन दक्षिणनिलयस्य अन्तः रक्तस्य प्रवाहः भवति । यदा दक्षिणनिलयस्य संकोचनं भवति तदा त्रिकपाटः निमीलति, येन दक्षिणे अलिन्दं प्रति रक्तं न प्रवहति ।

फुफ्फुसकपाटः - फुफ्फुसकपाटः दक्षिणनिलयस्य फुफ्फुसधमनीयाश्च मध्ये भवति । अस्मिन् त्रयः पत्राणि सन्ति ये रक्तप्रवाहस्य नियमनार्थं उद्घाटिताः निमीलिताः च भवन्ति । यदा दक्षिणनिलयः संकुचति तदा फुफ्फुसकपाटः उद्घाट्यते, येन फुफ्फुसधमनीयां रक्तं प्रवहति, फुफ्फुसेषु च प्राणवायुप्रवाहार्थं प्रवहति यदा दक्षिणनिलयः शिथिलः भवति तदा फुफ्फुसकपाटः निमीलति, येन फुफ्फुसधमनीतः दक्षिणनिलयं प्रति रक्तस्य प्रतिप्रवाहः न भवति ।

माइट्रल-कपाटः वाम-अलिन्दस्य वाम-निलयस्य च मध्ये माइट्रल-कपाटः भवति । द्विपक्षीयकपाटः इति अपि ज्ञायते यतः अस्य द्वौ पत्रौ वा कस्पौ वा स्तः ये रक्तप्रवाहस्य नियमनार्थं उद्घाटिताः निमीलिताः च भवन्ति । यदा वाम-अलिन्दः संकुचति तदा माइट्रल्-कपाटः उद्घाट्यते, येन वाम-निलयस्य अन्तः रक्तस्य प्रवाहः भवति । यदा वामनिलयः संकुचति तदा माइट्रल् कपाटः निमीलति, येन वामनिलयात् वामअलिन्दं प्रति रक्तस्य प्रतिप्रवाहः न भवति ।

महाधमनीकपाटः - महाधमनीकपाटः वामनिलयस्य महाधमनीयाश्च मध्ये भवति, या शरीरस्य बृहत्तमा धमनी अस्ति । अस्य त्रीणि पत्राणि सन्ति ये रक्तप्रवाहस्य नियमनार्थं उद्घाटितानि निमीलन्ते च । यदा वामनिलयः संकुचति तदा महाधमनीकपाटः उद्घाट्यते, येन महाधमनीयां रक्तं प्रवहति, शेषशरीरेषु च । यदा वामनिलयः शिथिलः भवति तदा महाधमनीकपाटः निमीलति, येन महाधमनीतः वामनिलयं प्रति रक्तस्य प्रतिप्रवाहः न भवति ।

हृदयस्य शेषशरीरस्य च रक्तप्रवाहस्य निर्वाहार्थं हृदयस्य कपाटानां सम्यक् कार्यं अत्यावश्यकम् । हृदयस्य कपाटानां यत्किमपि विकारं वा क्षतिः वा भवति चेत् गम्भीराः स्वास्थ्यसमस्याः उत्पद्यन्ते, अतः चिकित्साहस्तक्षेपस्य आवश्यकता भवति ।

धमनयः नाडयः च[सम्पादयतु]

हृदयस्य रक्तस्य आपूर्तिः कोरोनरी धमनीभिः भवति, ये महाधमनीतः शाखाः भवन्ति । कोरोनरी नाडयः हृदयस्नायुतः रक्तं निष्कास्य दक्षिण अलिन्दं प्रति प्रत्यागच्छन्ति ।

विद्युत्तन्त्रम् : हृदयस्य स्वकीयं विद्युत्तन्त्रं भवति, यत् हृदयस्पन्दनं नियन्त्रयति । दक्षिणे अलिन्दे स्थितः सिनोएट्रियल (SA) नोड् विद्युत् आवेगान् आरभते येन हृदयस्य स्पन्दनं भवति । ततः आवेगाः अलिन्देषु गच्छन्ति, येन तेषां संकोचनं भवति । ततः आवेगाः अलिन्दनिलययोः मध्ये स्थिते अलिन्दनिलयं (AV) नोडं प्रति प्रसारिताः भवन्ति । एवी नोड् आवेगान् संक्षेपेण विलम्बयति यत् निलयानि रक्तेन पूरयितुं शक्नुवन्ति । ततः आवेगाः निलयद्वारा गच्छन्ति, येन ते संकुचिताः भवन्ति, हृदयात् रक्तं बहिः निष्कासयन्ति च ।

पेरिकार्डियमः हृदयस्य परितः पेरिकार्डियम इति पुटं भवति, यस्मिन् हृदयस्य धड़कने घर्षणं न्यूनीकर्तुं अल्पमात्रायां द्रवः भवति

हृदयस्य शरीररचनाशास्त्रस्य अवगमनं हृदयस्य रोगानाम् निदानं चिकित्सायां च महत्त्वपूर्णम् अस्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=हृदयम्&oldid=474555" इत्यस्माद् प्रतिप्राप्तम्