पुष्पाणि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पुष्पाणि अथवा कुसुमानि वृक्षाणां लतानां वा सन्तानसंवर्धकानां बीजानाम् निर्माणस्य मूलानि भवन्ति । लोके कुसुमानि सर्वजनप्रियाणि तेषां क्वचित् सौन्दर्येण क्वचित् सुगन्धेन क्वचित् उभयाभ्यां च । पुष्पाणि सस्यानां बीजोत्पादनस्य प्रक्रियायाः परागस्पर्शः गर्भीकरणस्य मूलस्थानं भवन्ति।

किञ्चित् वनपुष्पम्
किञ्चित् जलपुष्पम्
पुष्पाणि नामानि
चित्रम् संस्कृतम्

नामानि

English Name हिंदी नाम
पाटलम् Rose गुलाब
जातीपुष्पम् / यूथिका Jasmine चमेली
उत्पलम् / कमलम् Lotus कमल
कर्णोरः Oleander कनेर
दिवाकरः / सूरजमुखी Sunflower सूरजमुखी
पुष्पम् (नपुंसकलिङ्गम्) शब्द रूपम्
शब्द रूपम् एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा पुष्पम् पुष्पे पुष्पाणि
द्वितीया पुष्पम् पुष्पे पुष्पाणि
तृतीया पुष्पेण पुष्पाभ्याम् पुष्पैः
चतुर्थी पुष्पाय पुष्पाभ्याम् पुष्पेभ्यः
पञ्चमी पुष्पात् / पुष्पाद् पुष्पाभ्याम् पुष्पेभ्यः
षष्ठी पुष्पस्य पुष्पयोः पुष्पाणाम्
सप्तमी पुष्पे पुष्पयोः पुष्पेषु
सम्बोधन पुष्प पुष्पे पुष्पाणि

उपयोगाः[सम्पादयतु]

पुष्पाणि सुन्दराणि इति जनैः मन्यन्ते। तेषां सुगन्धं जनानां चित्तम् आह्लादयति। अतः एव ते उपवनेषु पुष्पाणि निरोपयन्ति। ललनाः पुष्पाणि स्वकेशेषु धारयन्ति। भक्ताः देवेभ्यः पुष्पाणि अर्पयन्ति। जनाः पुष्पाणि पुष्पधानीषु स्थापयित्वा स्वगृहाणि भूषयन्ति।

विविधानि पुष्पाणि
पुष्पखण्डानि

पुष्पाणि सपुष्पकाणां पुनरुत्पादनसाधनानि सन्ति।

  • हरितदलानि -मुकुलं रक्षन्ति।
  • पुङ्केसरः- रेणुं रचयति।

पुष्पेषु चत्वारि खण्डानि सन्ति।

  • हरितदलानि मुकुलम् रक्षन्ति।
  • रञ्जितदलानि षट्पदान् आकर्षन्ति।
  • पुङ्केसरः रेणुं रचयति।
  • गर्भकेसरः अस्मिन् एव बीजानि वर्धन्ते।

भ्रमरः, जलम् अथवा वायुः रेणुं पुङ्केसरात् गर्भकेसरं चालयन्ति। जनाः कानिचन पुष्पाणि खादन्ति। केसरः उपस्करः वर्तते। पुष्पेभ्यः मधु लभ्यते। शुष्कपुष्पैः चायपानं कर्तुं शक्यते।

"https://sa.wikipedia.org/w/index.php?title=पुष्पाणि&oldid=462057" इत्यस्माद् प्रतिप्राप्तम्