पुष्पाणि
पुष्पाणि अथवा कुसुमानि वृक्षाणां लतानां वा सन्तानसंवर्धकानां बीजानाम् निर्माणस्य मूलानि भवन्ति । लोके कुसुमानि सर्वजनप्रियाणि तेषां क्वचित् सौन्दर्येण क्वचित् सुगन्धेन क्वचित् उभयाभ्यां च । पुष्पाणि सस्यानां बीजोत्पादनस्य प्रक्रियायाः परागस्पर्शः गर्भीकरणस्य मूलस्थानं भवन्ति।
उपयोगाः[सम्पादयतु]
पुष्पाणि सुन्दराणि इति जनैः मन्यन्ते। तेषां सुगन्धं जनानां चित्तम् आह्लादयति। अतः एव ते उपवनेषु पुष्पाणि निरोपयन्ति। ललनाः पुष्पाणि स्वकेशेषु धारयन्ति। भक्ताः देवेभ्यः पुष्पाणि अर्पयन्ति। जनाः पुष्पाणि पुष्पधानीषु स्थापयित्वा स्वगृहाणि भूषयन्ति।
पुष्पाणि सपुष्पकाणां पुनरुत्पादनसाधनानि सन्ति।
- हरितदलानि -मुकुलं रक्षन्ति।
- पुङ्केसरः- रेणुं रचयति।
पुष्पेषु चत्वारि खण्डानि सन्ति।
- हरितदलानि मुकुलम् रक्षन्ति।
- रञ्जितदलानि षट्पदान् आकर्षन्ति।
- पुङ्केसरः रेणुं रचयति।
- गर्भकेसरः अस्मिन् एव बीजानि वर्धन्ते।
भ्रमरः, जलम् अथवा वायुः रेणुं पुङ्केसरात् गर्भकेसरं चालयन्ति। जनाः कानिचन पुष्पाणि खादन्ति। केसरः उपस्करः वर्तते। पुष्पेभ्यः मधु लभ्यते। शुष्कपुष्पैः चायपानं कर्तुं शक्यते।