विभूतिपादः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


3.1 देशबंधश्चित्तस्य धारणा
3.2 तत्र प्रत्ययैकतानता ध्यानम्
3.3 तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः
3.4 त्रयमेकत्र संयमः
3.5 तज्जयात् प्रज्ञालोकः
3.6 तस्य भूमीषु विनियोगः
3.7 त्रयमन्तरङ्गं पूर्वेभ्यः
3.8 तदपि बहिरङ्गं निर्बीजस्य
3.9 व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः
3.10 तस्य प्रशान्तवाहिता संस्कारात्
3.11 सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः
3.12 ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः
3.13 एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः
3.14 शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी
3.15 क्रमान्यत्वं परिणामान्यत्वे हेतुः
3.16 परिणामत्रयसंयमादतीतानागतज्ञानम्
3.17 शब्दार्थप्रत्ययानामितरेतराध्यासात्संस्करस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम्
3.18 संस्कारसाक्षत्करणात्पूर्वजातिज्ञानम्
3.19 प्रत्ययस्य परचित्तज्ञानम्
3.20 न च तत्सालम्बनं, तस्याविषयीभूतत्वात्
3.21 कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासंप्रयोगेऽन्तर्धानम्
3.22 सोपक्रमं निरुपक्रमं च कर्म, तत्संयमादपरान्तज्ञानम्, अरिष्टेभ्यो वा
3.23 मैत्र्यादिषु बलानि
3.24 बलेषु हस्तिबलादीनि
3.25 प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम्
3.26 भुवनज्ञानम् सूर्ये संयमात्
3.27 चंद्रे ताराव्यूहज्ञानम्
3.28 ध्रुवे तद्गतिज्ञानम्
3.29 नाभिचक्रे कायव्यूहज्ञानम्
3.30 कण्ठकूपे क्षुत्पिपासानिवृत्तिः
3.31 कूर्मनाढ्यं स्थैर्यम्
3.32 मूर्धज्योतिषि सिद्धदर्शनम्
3.33 प्रातिभाद्वा सर्वम्
3.34 हृदये चित्तसंवित्
3.35 सत्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भागः......
3.36 ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते
3.37 ते समाधावुपसर्गा व्युत्त्थाने सिद्धयः
3.38 बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः
3.39 उदानजयाज्जलपंककंटकादि़ष्टसंग उत्क्रांतिश्च
3.40 समानजयाज्ज्वलनम्
3.41 श्रोत्राकाशयोः संबंधसंयमाद्दिव्यम् श्रोत्रम्
3.42 कायाकाशयोः संबंधसंयमाल्लघतूल समापत्तेश्चाऽऽकाशगमनम्
3.43 बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशवरणक्षयः
3.44 स्थूलस्वरूपसूक्ष्मन्वयार्थवत्त्वसंयमाद्भूतजयः
3.45 ततोऽणिमादिप्रादुर्भावः कायसंपत्तद्धर्मानभिघातश्च
3.46 रूपलावण्यबलवज्रसंहननत्वानि कायसंपत्
3.47 ग्रहणस्वरूपस्मितान्वयार्थवत्त्वसंयमादिंद्रियजयः
3.48 ततो मनोजवित्वं विकरणभावः प्रधनजयश्च
3.49 सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावादिष्ठातृत्वं सर्वज्ञातृत्वं च
3.50 तद्वैराग्यादपि दोषबीजक्षये कैवल्यम्
3.51 स्थान्युपनिमंत्रणे संगस्मयाकरणं पुनरनिष्टप्रसंगात्
3.52 क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम्
3.53 जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः
3.54 तारकं सर्वविषयं सर्वथाविषयमक्रमम् चेति विवेकजम् ज्ञानम्
3.55 सत्वपुरुषयोः शुध्दीसाम्ये कैवल्यमिति
"https://sa.wikipedia.org/w/index.php?title=विभूतिपादः&oldid=395855" इत्यस्माद् प्रतिप्राप्तम्