रसार्णवसुधाकरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


रसर्णवसुधाकरः(Rasarnavasudharaka) इति ग्रन्थः सिङ्गभूपालेन लिखितः । अत्र विलासत्रयं वर्तते । अत्रच काव्यलक्षणं, शब्दशक्तयः, ध्वनिः, गुणाः, दोषाः, ६२ अलङ्काराः , नायक-नायिकायोः लक्षणानि, रूपकाः, अर्थप्रकृतयः , इत्यादयः विचाराः चर्चिताः ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=रसार्णवसुधाकरः&oldid=419348" इत्यस्माद् प्रतिप्राप्तम्