भानुदत्तः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भानुदत्तः (Bhanudatta) एकः संस्कृतस्य आलङ्कारिकः वर्तते । एतस्य कालः १५ शताब्दः । एतेन

  1. रसमञ्जरी
  2. रसतरङ्गिणी
  3. अलङ्कारतिलकः
  4. गीतगौरीशः
  5. कुमारभार्गवीयम्
  6. चित्रचन्द्रिका

इत्यादयः ग्रन्थाः लिखिताः । रसमञ्जरी, रसतरङ्गिणी, अलङ्कारतिलकः एते अलङ्कारग्रन्थाः ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भानुदत्तः&oldid=444055" इत्यस्माद् प्रतिप्राप्तम्