गौडी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



ओजः कान्ति गुणोपेता गौडीया रीति रिष्यते । यथा – उद्यद्दोस्स्तम्भ खड्गत्रुटदरिमकुटाटोपसंजात राहु भ्रान्तिभ्रश्यत्पतङ्गाभय करणस्फारनासीर रेणुः । आन्ध्रक्ष्माभर्तुरासीदधिकरण्धुराभिन्नमत्तेभकुम्भ प्रोद्य न्मुक्तौघतारा निकर परिवृता स्स्वर्वधूवक्त्रचन्द्राः ॥ अत्र बन्धस्य परुषाक्षरप्रायत्वा द्दीर्घसमास भूयिष्ठत्वाच्च गौडीरीतिर्भवति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गौडी&oldid=419145" इत्यस्माद् प्रतिप्राप्तम्