१८८६

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१८८६ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षे प्रजननद्रव्यसिद्धान्तस्य प्रतिपादकः जर्मनीदेशीयः जीवविज्ञानी अगस्ट् वीस्मान् प्रजननद्रव्यं वंशतः वंशं प्रति अनुवर्तते इति प्रत्यपादयत् ।
अस्मिन् वर्षे भारतदेशीया आनन्दिबाई जोशी "पेन्सिल्वेनिया"देशस्य महिला-वैद्यकीय-महाविद्यालयतः पदवीं प्राप्य "भारतस्य प्रथमा वैद्या" (महिला) इति प्रसिद्धा अभवत् ।
अस्मिन् वर्षे रासायनिकचिकित्सातज्ञः पाल् एर्लख् क्षयरोगस्य कारणतः शुष्कं वातावरणम् अपेक्षितम् इति मत्वा ईजिप्तदेशम् अगच्छत् ।

जन्मानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

अस्मिन् वर्षे मार्च्-मासस्य ८ दिनाङ्के अन्तस्स्रावकग्रन्थीनां संशोधकः एड्वर्ड् क्याल्विन् केण्डल् कनेक्टिकट् प्रान्तस्य दक्षिणनावार्क्-प्रदेशे जन्म प्राप्नोत् ।

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अस्मिन् वर्षे डिसेम्बर्-मासस्य २९ तमे दिनाङ्के कन्नडस्य प्रसिद्धः विद्वान् देवुडु नरसिंहशास्त्री जन्म प्राप्नोत् ।

निधनानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८८६&oldid=411528" इत्यस्माद् प्रतिप्राप्तम्