सुवदना

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


सुवदना।

प्रतिचरणम् अक्षरसङ्ख्या २०

ज्ञेया सप्ताश्वषड्भिर्मरभनययुता भ्लौ गः सुवदना। केदारभट्टकृत- वृत्तरत्नाकर:३.१००

ऽऽऽ ऽ।ऽ ऽ।। ।।। ।ऽऽ ऽ।। ।ऽ

म र भ न य भ ल ग।

यति: सप्तभि: सप्तभि: षड्भि: च।

उदाहरणम् -

भूतानामीश्वरोऽहं न जननमरणं मे पार्थ तदपि,

धर्मग्लानिस्तथा स्याद्यदि बलवदधर्मो जन्म विदधे।

सद्रक्षां चैव कर्तुं खलदलमथनं धर्मस्य रचनां,

दिव्यं यो वेत्ति कर्मापि च मम जननं प्राप्नोति स च माम्॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सुवदना&oldid=446677" इत्यस्माद् प्रतिप्राप्तम्