रायचूरुलोकसभाक्षेत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


रायचूरुलोकसभाक्षेत्रं कर्णाटकस्य २८ लोकसभाक्षेत्रेषु अन्यतमम् । एतत् क्षेत्रम् अनुसूचितजनजातीयानां कृते आरक्षितम् आस्ति ।

विधानसभाक्षेत्राणि[सम्पादयतु]

विधानसभानिर्वाचनक्षेत्रस्य सङ्ख्या नाम आरक्षितम्(SC/ST/इतरे) मण्डलम्
३६ सुरपुरविधानसभाक्षेत्रम् ST रायचूरुमण्डलम्
३७ शाहपुरविधानसभाक्षेत्रम् इतरे रायचूरुमण्डलम्
३८ यादगिरिविधानसभाक्षेत्रम् इतरे रायचूरुमण्डलम्
५३ रायचूरुग्रामान्तरविधानसभाक्षेत्रम् ST रायचूरुमण्डलम्
५४ रायचूरुविधानसभाक्षेत्रम् इतरे रायचूरुमण्डलम्
५५ मान्वीविधानसभाक्षेत्रम् ST रायचूरुमण्डलम्
५६) देवदुर्गविधानसभाक्षेत्रम् ST रायचूरुमण्डलम्
५७) लिङ्गसूगूरुविधानसभाक्षेत्रम् SC रायचूरुमण्डलम्

लोकसभासदस्याः[सम्पादयतु]

वर्षम् लोकसभासदस्यः पक्षः
१९६२ जगन्नाथराव् वेङ्कटराव् चण्डरकी भारतीयराष्ट्रियकाङ्ग्रेस्
१९६७ आर्. वि. नायक् स्वतन्त्र पक्षः
१९७१ पम्पनगोड्ड सक्रेप्प गौड अतनूरु भारतीयराष्ट्रियकाङ्ग्रेस्
१९७७ राजशेखर मल्लप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
१९८० बी.वी. देसायी भारतीयराष्ट्रियकाङ्ग्रेस्
१९८४ बी.वी. देसायी भारतीयराष्ट्रियकाङ्ग्रेस्
१९८९ आर्. अम्बण्ण. नायकदोरे भारतीयराष्ट्रियकाङ्ग्रेस्
१९९१ आर्. वेङ्कटेश नायकः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९६ राजारङ्गप्प नायकः जनतादळम्
१९९८ आर् वेङ्कटेश नायकः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९९ आर् वेङ्कटेश नायकः भारतीयराष्ट्रियकाङ्ग्रेस्
२००४ आर् वेङ्कटेश नायकः भारतीयराष्ट्रियकाङ्ग्रेस्
२००९ सण्णफकीरप्पः भारतीयजनतापक्षः