गुजरातीलिपिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गुजरातीलिपिः
प्रकारः अबुगिडा
भाषा(ः) गुजराती
संस्कृतम्
कच्छी
आवेस्तान् [उद्धरणं वाञ्छितम्]
स्थितिकालः क्रैस्तवीय पञ्चदशशतकतः– वर्तमानकालः
जननस्रोतः
प्रोटो-सिनेटिक् वर्णाः [a]
समकालीनलिपिः रञ्जनालिपिः
मोडिलिपिः
युनिकोड सूची U+0A80–U+0AFF
गुजरातीलिपिः
Unicode.org chart (PDF)
  0 1 2 3 4 5 6 7 8 9 A B C D E F
U+0A8x
U+0A9x
U+0AAx
U+0ABx િ
U+0ACx
U+0ADx
U+0AEx
U+0AFx
टिप्पणी
१.^ यूनिकोड संस्करणम् ६.१ अनुसारम्

परिचयः[सम्पादयतु]

गुजरातीलिपिः (गुजराती- ગુજરાતી લિપિ, आङ्ग्ल-Gujǎrātī Lipi) नागरीलिपितः विकसिता एका लिपिः ।

"https://sa.wikipedia.org/w/index.php?title=गुजरातीलिपिः&oldid=345300" इत्यस्माद् प्रतिप्राप्तम्