सदस्यः:Sayant Mahato/प्रयोगपृष्ठम्/७

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

टेनिस्-क्रीडा
मिस्रदेशे ‘पोर्टसईद’ नामकप्रदेशस्य निकटे ‘टेनिस’ -नामकमेकं नगरमस्ति यद ‘टामस्’ नगरस्य क्षीणताऽनन्तरं स्थापितं विद्यते । एतस्मिन नगरे श्रेष्ठं वस्त्रं निर्मियते स्म । टेनिस-क्रीडायाः कन्दुक -निर्मितये प्रथममस्मादेव नगराद् वस्त्रमाकार्यते स्म तस्मादेव कारणादस्याः क्रीडाया नाम ‘टेनिस’ इत्यभवत् ।

(अधिकवाचनाय »)






can't use in sandboxमुख्यपृष्ठस्य फलकानि]]