सदस्यः:Sayant Mahato/प्रयोगपृष्ठम्/७

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

विश्वस्य सर्वे पदार्थाः घनाः द्रवाः वाष्पात्मकः वा भवन्ति । ते च स्वल्पकणानां संयोगेन निर्मिता भवन्ति । किन्तु कतिपयानां वस्तूनां कणाः नैकट्य कतिपयनांच दूरत्वं हजन्ति । यदि विभिन्नानां घनानं एकघनसेन्तीमीटरपरिमितानि शक्लानि गृहयन्ते तर्हि तेषां संहतयः विभिन्नाः भवन्ति । वस्तूनां मात्रकायतनस्यसंहतय एव तेषां घनत्वमित्यभिधीयते । मीटरपद्धत्यांआयस्तनस्य मात्रकं एकसेण्टीमीटरं भवति । अतएव कस्यचिद् वस्तुनः एकघनसेण्टीमीटरायतनस्य ग्रामेण मापिता संहतिः घनत्वं इत्यभिधीयते ।

(अधिकवाचनाय »)






can't use in sandboxमुख्यपृष्ठस्य फलकानि]]