इन्द्रवंशा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
इन्द्रवंशा
छन्दस्
छन्दस्

इन्द्रवंशा।

प्रतिचरणम् अक्षरसङ्ख्या १२

स्यादिन्द्रवंशा ततजै रसंयुतै:। केदारभट्टकृत- वृत्तरत्नाकर:३.४८

ऽऽ। ऽऽ। ।ऽ। ऽ।ऽ

त त ज र।

यति: पादान्ते।

उदाहरणम् -

धर्मे यदा ग्लानिरधर्मपोषणमात्मानमस्मिन्समये सृजाम्यहम्। सद्रक्षणायासुरमर्दनाय च धर्मं पुन: स्थापयितुं युगे युगे॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=इन्द्रवंशा&oldid=409025" इत्यस्माद् प्रतिप्राप्तम्