सदस्यः:Alekhya.06/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नुन्सवत् अलेख्य
— Wikipedian —
मम छायाचित्रः
मम छायाचित्रः
नाम नुन्सवत् अलेख्य
जन्म नुन्सवत् अलेख्य
२८/०१/१९९८
तेलङन
वास्तविकं नाम नुन्सवत् अलेख्य
राष्ट्रियत्वम् भारतीयः
देशः  भारतः
निवासः करिम्नगर्
भाषा हिन्दी, आङग्ल भाषा, तेलुगु
देशजातिः भारतीयः
विद्या उद्योगः च
जीविका विद्यार्थी
प्रयोक्तृर्नाम क्राइस्ट विश्वविद्यालय
विद्या B.A.Economics Honours अध्ययनरतः
प्राथमिक विद्यालयः ब्रिल्लिअन्त् मोडेल् है सस्कुल्
पदवीपूर्व-महाविद्यालयः स्रि चैतन्य है स्कुल्
विद्यालयः जोह्न्सोन् ग्लोबल् है स्कुल्
महाविद्यालयः स्रि चैतन्य कलाषाला
विश्वविद्यालयः क्राइस्ट विश्वविद्यालय
रुचयः, इष्टत्मानि, विश्वासः
रुचयः संगीत श्रवणम्, पुस्तक पठनम्, चलत्तचित्र दर्शनम्
धर्मः हिन्दु
राजनीतिः स्वतंत्र
चलच्चित्राणि मनोरंजनाय (तेलुगु - नन्ना, हिन्दी- तारे ज़मीन् पर्, ३ इदिओत्स्, अंग्रेजी च चलत्तचित्रम्)
पुस्तकानि बहवः ( रहस्य प्रधान)
सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) allu8686@gmail.com, nunsavath.alekhya@arts.christuniversity.in
फ़्एसबुक Alekhya Allu

नमस्ते ! अहं सिध्दार्थ धोडपकरः। भारतगणराज्ये मध्यप्रदेष राज्ये देवासनगरे वसामि। मराठी मम मातृभाषा। भारतं मम मातृभूमिः। अहम क्राइस्ट युनिवर्सिटि, बेङगलुरु मध्ये शिक्षारतः अस्मि ।

मम परिचयः[सम्पादयतु]

जन्मः[सम्पादयतु]

महाराष्ट्र राज्यस्य खान्देश भागस्य भुसावल नामकः स्थाने, यत्र १९९७ तमे वर्षे 'जुलाई'-मासस्य विन्शति (२०) दिनाङ्के मम जन्म अभवत् । मम पितुः नाम शेखर धोडपकर माता शिखा धोडपकर इति ।

शिक्षा[सम्पादयतु]

मम प्रारंभिक शिक्षा मध्यप्रदेश राज्यस्य मालवा भागस्य देवास नगरे अभवत । मम प्राथमिक शालायाः नाम एव्हरेस्ट इङ्लिश स्कुल अस्ति । मम माध्यमिक शालायाः नाम पायोनियर पब्लिक स्कुल अस्ति । मय उच्चतर माध्यमिक शिक्षा उत्कृष्ट विद्यालय, श्री ना. वि. मं. क्रं. २ एथे अभवत ।

रुचयः[सम्पादयतु]

मम रुचयः बहव सन्ति । रहस्यप्रधान ग्रन्थानां, मराठी, हिन्दी, आङलभाषायां पुस्तकानां च वाचनम्, भौतिकशास्त्रग्रन्थानां वाचनम्, चलच्चित्रदर्शनम्, संगीतश्रवणम् इत्यादि । अमिष त्रिपाठी लिखित 'द इम्मॉर्टल्स ऑफ मेलुहा' मम प्रिय पुस्तकः अस्ति । नटसम्राट नाम्नाः मराठी चित्रपटः मयः प्रियः चित्रपटः अस्ति । किशोर कुमार, मोहम्मद रफी, लता मङ्गेशकर, आशा भोंसले इति मम इष्ट गायकः सन्ति ।त्