सदस्यः:Swathiha97/प्रयोगपृष्ठम्8

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Swathiha97/प्रयोगपृष्ठम्8
पति/पत्नी पद्मावती
Issue
कंसः and राजमती
पिता अहुका

सः यादवकुलस्य राजा आसीत्। यदुवंशस्य आहुकनृपतेः तनुजः । पुरा त्रेतायाम् एषः मथुरायां राज्यं शासति स्म । अस्य पुत्र एव कंसः । वसुदेवस्य पत्नी, कृष्णस्य जननी देवकी अस्य तनया । पुत्रः कंसः एनं कारागृहे निवेश्य सिंहासनमधिरूढवान् । यदा कृष्णः कसमवधीत्, तदा पुनः राज्यसिंहासनमधिरुह्य प्रजाः शशास । इत्येषा कथा भारतस्य सभापर्वणि, भागवते, विष्णुपुराणे च वर्णिताऽस्ति । स्कान्दपुराणे उग्रसेनस्य तीर्थयात्रावर्णनमस्ति । यादववंशः चन्द्रवंशस्य एका शाखा आसीत् ।

can't use in sandboxप्राचीनराजाः]] can't use in sandboxभारतेतिहाससम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]