अकिमेनिड्-साम्राज्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अकिमेनिड्-साम्राज्यम्

वायुव्यभारते पर्षियातः आगतस्य अकीमेनिड्-साम्राज्यस्य शासनमासीत्। एतत् साम्राज्यं भारते १८६ वर्षाणि यावत् शासनम् अकरोत्। ते पर्षियन्भाषायाः अरामिक्-लिपेः उपयोगं कुर्वन्ति स्म। एतदवसरे एव आक्रमणं कृतवतः अलेक्साण्डरस्य दिग्विजययात्रा भारतस्य सिन्धुनद्याः प्रदेशपर्यन्तं प्रसृता आसीत्। अस्य साम्राज्यस्य पञ्जाबप्रदेशः, सिन्धुनद्याः प्रदेशः च अलेक्साण्डरस्य वशं गतौ।