सामग्री पर जाएँ

हक्षामणी साम्राज्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
क्षत्र
हक्षामणी साम्राज्य
Native name 𐎧𐏁𐏂

वायुव्यभारते पर्षियातः आगतस्य हक्षामणी साम्राज्यस्य (पुरातन पारस्यभाषा: 𐎧𐏁𐏂) शासनमासीत्। एतत् साम्राज्यं भारते १८६ वर्षाणि यावत् शासनम् अकरोत्। ते पर्षियन्भाषायाः अरामिक्-लिपेः उपयोगं कुर्वन्ति स्म। एतदवसरे एव आक्रमणं कृतवतः सिकन्दरस्य दिग्विजययात्रा भारतस्य सिन्धुनद्याः प्रदेशपर्यन्तं प्रसृता आसीत्। अस्य साम्राज्यस्य पञ्जाबप्रदेशः, सिन्धुनद्याः प्रदेशः च सिकन्दरस्य वशं गतौ।

"https://sa.wikipedia.org/w/index.php?title=हक्षामणी_साम्राज्यम्&oldid=488743" इत्यस्माद् प्रतिप्राप्तम्