अघनाशिनी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अघनाशिनी (अनुवादः पापनाशकः) भारतस्य कर्णाटकराज्ये अघनाशिनीनद्याः दक्षिणतटे स्थितः लघुग्रामः अस्ति। अघनाशिनीनद्याः सिरसीनगरस्य 'शङ्करहोण्डा' इत्यत्र उत्पद्यते। एषा विश्वस्य कुमारीनदीषु अन्यतमा अस्ति। अस्याः नदीतः जलं पश्चिमघाटशृङ्खलायां निर्बाधं प्रवहति ततः अरबसागरेण सह मिलति।[१]

इतिहासे[सम्पादयतु]

अघनाशिनीसमीपस्थस्य दुर्गस्य नाम राजमुण्ड्रुज आसीत्। तत् कृष्णवर्णीयशिलानिर्मितं लघुचतुष्कोणं दुर्गम् आसीत्। एकस्मिन् समये हैदर-अली इत्यनेन व्याप्तम्, तदनन्तरं ईस्ट् इण्डिया-कम्पनी इत्यनेन तस्य अधिग्रहणं कृतम्।

पीठिका[सम्पादयतु]

अघनाशिनी काचित् नैऋत्यकर्णाटकस्य नदी । यथार्थम् इयं नदी जनानां अघान् नाशयति । पश्चिमाद्रौ सञ्जाता एषा पश्चिमदिशि सिन्धुसागरं सङ्गच्छति ।

सम्बद्धाः लेखाः[सम्पादयतु]

उल्लेख:[सम्पादयतु]

  1. Balmer, Nick (10 April 2011). "Sepoys and Griffins: Captain's Carpenter and his operations around Rajahmundroog, 1783". Sepoys and Griffins. आह्रियत 20 September 2019. 
"https://sa.wikipedia.org/w/index.php?title=अघनाशिनी&oldid=476611" इत्यस्माद् प्रतिप्राप्तम्