अभयं सत्त्वसंशुद्धिः...
श्लोकः[सम्पादयतु]

श्रीभगवानुवाच -
- अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
- दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १ ॥
अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य प्रथमः(१) श्लोकः ।
पदच्छेदः[सम्पादयतु]
अभयं सत्त्वसंशुद्धिः ज्ञानयोगव्यवस्थितिः दानं दमः च यज्ञः च स्वाध्यायः तपः आर्जवम् ।
अन्वयः[सम्पादयतु]
श्लोकः द्रष्टव्यः १६.३ तेजः क्षमा धृतिः
शब्दार्थः[सम्पादयतु]
श्लोकः द्रष्टव्यः १६.३ तेजः क्षमा धृतिः
अर्थः[सम्पादयतु]
श्लोकः द्रष्टव्यः १६.३ तेजः क्षमा धृतिः