अभिरक्षा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रस्तावना[सम्पादयतु]

रक्षणं मौद्रिकदुर्भाग्यात् सुरक्षायाः एकः विधिः अस्ति यत्र आरोपस्य प्रतिदानरूपेण कश्चन पक्षः विशिष्टदुर्भाग्यस्य, हानिस्य, चोटस्य वा सन्दर्भे एकस्य पक्षस्य अधिकं प्रतिदानं कर्तुं सहमतः भवति एषः एकः प्रकारः जोखिमः अस्ति यस्य कार्यकारिणः मूलतः आकस्मिकस्य अथवा संदिग्धस्य दुर्भाग्यस्य द्यूतस्य विरुद्धं समर्थनार्थं प्रयुज्यन्ते ।

यः पदार्थः रक्षणं ददाति सः गारण्टरः, बीमासंस्था, रक्षणपरिवहनकर्ता, वित्तदाता वा इति ज्ञायते । यः व्यक्तिः वा तत्त्वं वा बीमाक्रयणं करोति सः नीतिधारकः इति ज्ञायते, यदा तु अनुबन्धस्य अन्तर्गतं आच्छादितः व्यक्तिः वा पदार्थः वा सुरक्षितः इति उच्यते बीमाविनिमये नीतिधारकः आच्छादितघातस्य सन्दर्भे सुरक्षितं प्रतिदातुं गारण्टरस्य गारण्टीं प्रतिदानरूपेण सुरक्षाजालप्रदात्रे (किस्तं) किस्तरूपेण सुनिश्चितं, ज्ञातं, सामान्यतया च अल्पं दुर्भाग्यं भवितुं अपेक्षमाणः अन्तर्भवति दुर्भाग्यं मौद्रिकं भवेत् तथापि मौद्रिकपदेषु न्यूनीकर्तुं शक्यते। अपि च, अधिकांशतः किमपि अन्तर्भवति यस्मिन् सुरक्षितस्य स्वामित्वेन, स्वामित्वेन, पूर्वसम्बन्धेन वा निर्धारितं बीमायोग्यं व्याजं भवति|

संरक्षितः एकं सम्झौतां प्राप्नोति, यत् बीमाअनुबन्धः इति कथ्यते, यः सूक्ष्मतां करोति यत् परिस्थितयः शर्ताः च गारण्टरः सुरक्षितान्, अथवा तेषां नियुक्तग्राहकं वा न्यासी वा प्रतिदास्यति बीमाअनुबन्धे निर्धारितसमावेशार्थं सुरक्षाजालप्रदातृणा नीतिधारकं प्रति कियत् नगदं गृहीतं तत् व्ययः इति ज्ञायते यस्मिन् सन्दर्भे संरक्षितः दुर्भाग्यं प्राप्नोति यत् सम्भवतः बीमासन्धिना आच्छादितं भवति, तस्मिन् सन्दर्भे सुरक्षितः प्रकरणानाम् एजेण्टेन निबन्धनार्थं गारण्टरस्य समक्षं प्रकरणं प्रस्तुतं करोति बैकअप योजनायाः प्रकरणस्य भुक्तिं कर्तुं पूर्वं बीमाअनुबन्धेन अपेक्षितः अनिवार्यः व्यक्तिगतव्ययः कटौतीयोग्यः इति ज्ञायते (अथवा अन्यतरे चिकित्साकवरेजसन्धिद्वारा आवश्यकः, सहभुगतानः इति अन्तर्भावः)। बैक अप योजना पुनर्बीमां गृहीत्वा स्वस्य द्यूतं वेष्टयितुं शक्नोति, येन अन्यः बीमासंस्था खतराणां भागं प्रसारयितुं सहमतिम् अददात्, विशेषतः यस्मिन् सन्दर्भे आवश्यकः सुरक्षाजालप्रदाता द्यूतं तस्य संप्रेषणार्थं अतिविशालं मन्यते

जीवन बीमा[सम्पादयतु]

HDFC Life Insurance
HDFC
प्रकारः Customer Service
मुख्यकार्यालयः Mumbai
परिसेवाः Insurance
उपविभागाः Exide Life Insurance
जालस्थानम् https://www.hdfclife.com/

जीवनबीमा यथा नाम सूचयति तथा भवतः जीवनस्य बीमा अस्ति । भवतः असमयमृत्युस्य सन्दर्भे भवतः आश्रिताः आर्थिकरूपेण सुरक्षिताः इति सुनिश्चित्य भवतः जीवनबीमा क्रियते । यदि भवान् एव स्वपरिवारस्य पोषकः अस्ति अथवा यदि भवतां परिवारः भवतः आयस्य उपरि बहुधा निर्भरः अस्ति तर्हि जीवनबीमा विशेषतया महत्त्वपूर्णा भवति। नीतिधारकस्य परिवारस्य आर्थिकक्षतिपूर्तिः भवति यदि नीतिधारकः नीतिकालस्य कालखण्डे मृतः भवति ।

स्वास्थ्य बीमा[सम्पादयतु]

महता मूल्येन चिकित्साया: व्ययस्य पूरणाय स्वास्थ्यबीमा क्रियते । विभिन्नप्रकारस्य स्वास्थ्यबीमानीतिषु रोगानाम्, रोगानाञ्च विस्तृतश्रेणी आच्छादिता अस्ति । भवन्तः सामान्यस्वास्थ्यबीमानीतिं क्रेतुं शक्नुवन्ति तथा च विशिष्टरोगाणां नीतयः क्रेतुं शक्नुवन्ति । स्वास्थ्यबीमानीत्याः कृते यत् रकमं दत्तं तत् ।

POLICY BAZAAR
POLICY BAZAAR
प्रकारः Public
मुख्यकार्यालयः Gurgaon
परिसेवाः Insurance
जनकसंस्था PB Fintech Ltd.
जालस्थानम् https://www.policybazaar.com/

वाहन बीमा[सम्पादयतु]

आधुनिकजगति प्रत्येकस्य वाहनस्वामिनः कृते कारबीमानीतिः महत्त्वपूर्णा अस्ति । दुर्घटना इत्यादिभ्यः प्रतिकूलघटनाभ्यः भवतः रक्षणम् अस्मिन् बीमाद्वारा भवति । केचन बीमानीतिः भवतः वाहनस्य क्षतिं अपि आच्छादयति यत् जलप्रलयः भूकम्पः वा इत्यादिभिः आपदाभिः भवति । यदा भवद्भिः अन्येषां कारस्वामिनः क्षतिपूर्तिः कर्तव्या तदा तृतीयपक्षस्य दायित्वमपि अत्र आच्छादितं भवति ।

शिक्षायाः कृते बीमा[सम्पादयतु]

विशेषतया बचततन्त्ररूपेण निर्मितं जीवनबीमानीतिः बालशिक्षाबीमायाः सदृशी भवति । यदा भवतः बालकः उच्चशिक्षायाः वयः प्राप्य महाविद्यालये स्वीकृतः भवति तदा शिक्षाबीमा भवति चेत् तेभ्यः एकमुष्टिधनराशिं (१८ वर्षाणि अपि च ततः अधिकं) प्रदातुं भयानकः उपायः भवितुम् अर्हति ततः भवतः बालस्य उच्चशिक्षाव्ययः अस्मिन् कोषेण आच्छादितः भवितुम् अर्हति स्म।

निगमन[सम्पादयतु]

भवान् बीमाकवरेजं अफलाइनरूपेण अपि च ऑनलाइन क्रेतुं शक्नोति, भवेत् तत् जीवनबीमायाः, स्वास्थ्यबीमायाः, सामान्यबीमायाः वा कृते। यथा बीमाव्यावसायिकाः भवतः सहायतां कर्तुं शक्नुवन्ति तथा भवन्तः जालपुटेभ्यः नीतिं क्रेतुं शक्नुवन्ति । बीमानीतिं चयनं कृत्वा निवेशं कर्तुं पूर्वं भवता स्वस्य शोधं कृतम् इति सुनिश्चितं कुर्वन्तु |

बीमा किमर्थम् आवश्यकम् ?[सम्पादयतु]

बीमायोजनाः यस्य कस्यचित् कृते लाभप्रदाः सन्ति ये स्वपरिवारस्य, सम्पत्तिस्य/सम्पत्त्याः, स्वस्य च वित्तीयजोखिमात्/हानितः रक्षितुं इच्छन्ति:

  1. बीमायोजनाः भवन्तं चिकित्सा आपत्कालस्य, आस्पतेः प्रवेशस्य, कस्यापि रोगस्य संकोचनस्य चिकित्सायाश्च, भविष्ये आवश्यकस्य चिकित्सापरिचर्यायाः च भुक्तिं कर्तुं साहाय्यं करिष्यन्ति।
  2. एकमात्रस्य अर्जकस्य दुर्भाग्यपूर्णमृत्युना परिवारस्य आर्थिकहानिः बीमायोजनाभिः आच्छादयितुं शक्यते । गृहऋणं वा अन्यं ऋणं वा इत्यादीनि ऋणानि अपि परिवारः परिशोधयितुं शक्नोति यत् बीमितव्यक्तिः स्वजीवने कृतवान् स्यात्
  3. भविष्ये भवतः परितः नास्ति चेत् भवतः परिवारस्य जीवनस्तरं निर्वाहयितुम् बीमायोजनाः साहाय्यं करिष्यन्ति । एतेन तेषां बीमा एकमुष्टि-देयताद्वारा गृहस्य संचालनस्य व्ययस्य आच्छादनं कर्तुं साहाय्यं भविष्यति । बीमाधनं भवतः परिवाराय पॉलिसीधारकस्य मृत्यु/दुर्घटना/चिकित्सा आपत्कालस्य सन्दर्भे सर्वेषां व्ययस्य कवरेजस्य सह किञ्चित् अत्यन्तं आवश्यकं श्वसनस्थानं दास्यति

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अभिरक्षा&oldid=476303" इत्यस्माद् प्रतिप्राप्तम्