अलङ्कारशेखरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


केशवमित्रेण अलङ्कारशेखरः (Alankarashekara) इति ग्रन्थः लिखितः । अत्र

  • कारिका
  • वृत्तिः
  • उदाहरणम्

इति भागत्रयं विद्यते । एतस्मिन् ग्रन्थे ८ रत्नानि, २२ मरीचयः सन्ति । तत्र काव्यलक्षणं, गुणाः, दोषाः, रसाः अलङ्काराः इत्यादिविचाराः सन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अलङ्कारशेखरः&oldid=418996" इत्यस्माद् प्रतिप्राप्तम्