आग्रामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
आग्रा district

आगरा ज़िला
آگرہ ضلع
Location of आग्रा district in उत्तरप्रदेशराज्यम्
Location of आग्रा district in उत्तरप्रदेशराज्यम्
Country India
State [[उत्तरप्रदेशराज्यम्]]
Administrative division आग्रा
Headquarters आग्रा
Tehsils 6
Government
 • Lok Sabha constituencies Agra, Fatehpur Sikri
 • Assembly seats 9
Area
 • Total ४,०२७ km
Population
 (2011)
 • Total ४,३८०,७९३
 • Density १,१००/km
Demographics
 • Literacy 69.44%.
Major highways NH 2
Website Official website

भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति आग्रामण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति आग्रानगरम्

भौगोलिकता[सम्पादयतु]

उत्तरप्रदेशस्य ७५मण्डलेषु अन्यतमम् अस्ति एतत् मण्डलम् । अस्य मण्डलस्य उत्तरभागे मथुरामण्डलं, दक्षिणे राजास्थानस्य धौलपुरमण्डलं, पूर्वभागे फिरोझाबादमण्डलं, पश्चिमे राजास्थानस्य भरतपुरमण्डलं च सन्ति।

विभागाः[सम्पादयतु]

उपमण्डलानि[सम्पादयतु]

आग्रामण्डले ६ उपमण्डलानि सन्ति । तानि-

  • एतमादपुरम्
  • आग्रा
  • किरौली
  • खेरगढ
  • फतेहाबाद्
  • बाह

अत्र १५ उपविभागाः अपि सन्ति ।

लोकसभाक्षेत्राणि[सम्पादयतु]

अस्मिन् मण्डले त्रीणि लोकसभाक्षेत्राणि सन्ति । तानि-

  • जलेसर
  • फिरोझाबाद्
  • आग्रा

विधानसभाक्षेत्राणि[सम्पादयतु]

अत्र नव विधानसभाक्षेत्राणि सन्ति। तानि-

  • १) बाह
  • २) फतेहाबाद्
  • ३) एतमादपुरम्
  • ४) दयालबाग्
  • ५) आग्राकण्टोन्मेण्ट्
  • ६) आग्रापूर्वम्
  • ७) आग्रापश्चिमम्
  • ८) खेरगढ
  • ९) फतेहपुरसीकरी

नद्यः[सम्पादयतु]

यमुना

प्राकृतिकविशेषाः[सम्पादयतु]

भाषाः[सम्पादयतु]

आहारपद्धतिः[सम्पादयतु]

वेशभूषणानि[सम्पादयतु]

प्रेक्षणीयस्थानानि[सम्पादयतु]

ऐतिहासिकस्थानानि[सम्पादयतु]

तीर्थक्षेत्राणि[सम्पादयतु]

कृषि[सम्पादयतु]

उद्यमाः[सम्पादयतु]

शैक्षणिकसंस्थाः[सम्पादयतु]

प्रसिद्धाः व्यक्तयः[सम्पादयतु]

सांस्कृतिकम्[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=आग्रामण्डलम्&oldid=464697" इत्यस्माद् प्रतिप्राप्तम्