आढ्योऽभिजनवानस्मि...
श्लोकः[सम्पादयतु]

- आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।
- यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ १५ ॥
अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य पञ्चदशः(१५) श्लोकः ।
पदच्छेदः[सम्पादयतु]
आढ्यःअभिजनवान् अस्मि कः अन्यः अस्ति सदृशः मया यक्ष्ये दास्यामि मोदिष्ये इति अज्ञानविमोहिताः ॥
अन्वयः[सम्पादयतु]
श्लोकः द्रष्टव्यः - १६.१६ अनेकचित्तविभ्रां
शब्दार्थः[सम्पादयतु]
श्लोकः द्रष्टव्यः - १६.१६ अनेकचित्तविभ्रां
अर्थः[सम्पादयतु]
श्लोकः द्रष्टव्यः - १६.१६ अनेकचित्तविभ्रां