आधुनिक राजनैतिक संस्कृति

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
राजनैतिक संस्कृति
प्रकारः राजनीति विज्ञान
भाषा संस्कृत

अस्मिन् प्राचीनभारतीयराजनैतिकसंस्कृतेः वर्णनं भवति यया “मोक्ष” - पृथिव्यां भौतिकशरीररूपेण विद्यमानस्य बन्धनात् मुक्तिः । भारतीयराजनैतिकव्यवस्था अपि पाश्चात्यराजनैतिकचिन्तकैः वर्णितस्य मानवस्वभावस्य इव मानवक्रियाकलापस्य त्रयः लक्ष्याः - धर्मः, अर्थः, कामः (कर्तव्यः, धनं, भोगः) मोक्षः च इति चर्चां कृतवती कस्यचित् व्यक्तिस्य जीवनं कतिपयानां भारतीयराजनैतिकचिन्तकानां मते न्याय्यं कर्तव्यं कृत्वा प्राप्तुं शक्यते धनस्य माध्यमेन सुखं प्राप्तुं परिभ्रमति स्म मोक्षं वा मोक्षं वा परमं लक्ष्यं मन्यते स्म। धर्म, ध्र - शाश्वतनियमात् व्युत्पन्नः हिन्दुनां महत्त्वपूर्णा अवधारणा अस्ति या विधिस्य पाश्चात्यसंकल्पनाभिः, एक्विनासस्य अनुरूपः अस्ति। धर्मसंकल्पना मनुष्यस्य आचारसंहिता कर्तव्यानि च वर्णयति यः मानवस्य अस्तित्वस्य लक्ष्यं प्राप्तुं तस्य अनुसरणं कर्तव्यम् । धर्मः वर्तमानकालस्य मौलिककर्तव्यं, अवधारणारूपेण विधिं च आच्छादयति। प्राचीनभारतीयग्रन्थैः अनुशंसितानां कर्तव्यानां उदाहरणानि सन्ति गोरक्षणम्, अहिंसा - अहिंसा, शान्तिः, करुणा- अन्येषां जनानां प्रति आदरः,सत्यता,उदारता।

राजनीतिः गुरुविज्ञानं भवति स्म, धर्मः च राज्यस्य निर्माता इति गण्यते स्म । धर्मः राजधर्म- राजानां कर्तव्यः आसीत् यत् तस्मै निर्णयं कर्तुं उपदेशं ददाति तथा च राज्ञः कर्तव्यानां विषये सर्वाणि सूचनानि सन्ति। कौटिल्यस्य अर्थशास्त्रं राजनीतिविषये प्राचीनतमेषु पुस्तकेषु अन्यतमं समाजस्य, राजनीतिस्य, सत्तानियन्त्रणस्य उपायानां विषये चर्चां करोति । लेखे अर्थस्य विषये अपि चर्चा अस्ति यस्य अर्थः सम्पत्तिः, पदार्थः, अर्थशास्त्रस्य अर्थः पृथिव्याः प्राप्तेः, परिपालनस्य च मार्गाः इति । राजा निरपेक्षराजः नासीत् किन्तु स्वमन्त्रिभिः सह परामर्शं कृत्वा नियमपरम्परारीतिरिक्तानां अनुसरणं कर्तव्यम् आसीत् तथा च तस्य मुख्यं कर्तव्यं जनानां सेवा एव आसीत् ब्राह्मणपुरोहितस्य सर्वोच्चः अधिकारः आसीत्, अद्यतनराष्ट्रपतिवत् राजशक्तिं प्रयोक्तुं तस्य राज्याभिषेकः आवश्यकः आसीत् । लेखस्य विभिन्नग्रन्थानां च अनुसारं प्राचीनं हिन्दुराज्यं राजतन्त्रस्य अपेक्षया ईश्वरतन्त्रम् इति वक्तुं शक्यते यतोहि राजा सत्ताप्रयोगः, दण्डप्रदानं, धर्मरक्षणं च क्षत्रियकर्तव्यं धारयति स्म बुद्धकाले प्राचीनभारते गणराज्यानि वा गणाः अपि दृश्यन्ते स्म तथा च ग्रामेषु पंचायतेषु येषु स्वावलम्बी आसीत्, निर्णयेषु स्वायत्तता च आसीत् यदा मानवस्वभावः आदर्शः मानवस्वभावः धर्मः, अर्थः, कामः, मोक्षः इति वर्णितः अस्ति; , सम्प्रति वयं कलियुगे स्मः यत्र लोभः, हिंसा, दुष्टाचारः, छलः, धर्मः च रक्षणस्य आवश्यकता वर्तते। अतः समाजे अपराधं दुर्भावं च नियन्त्रयितुं न्यायपालिकायाः ​​राज्यस्य च स्थापना आवश्यकी अस्ति। आधुनिकसामाजिकसन्धिसिद्धान्तः, दिव्यमूलसिद्धान्तः च भारते पूर्वमेव आसीत् । आर्यदेवः इन्द्रः राजत्वस्य प्रतिनिधित्वं करोति, राजा च तस्य मूर्तरूपः इति मन्यते । दीघ निकाय इत्यादयः बौद्धविवरणाः महाभारत इत्यादयः अन्ये सामाजिकसन्धिसिद्धान्तस्य विषये चर्चां कुर्वन्ति । वर्णव्यवस्था आसीत् यस्मिन् ब्राह्मणः (पुरोहितवर्गः, शिक्षितः) क्षत्रियः (योद्धावर्गः, शासकाः) वैश्यः (व्यापारिणः) शूद्रः (श्रमिकवर्गः) आसीत् । प्रत्येकं समुदायस्य आनुवंशिकगुणाः आसन्, निष्ठया कर्तव्यं कृत्वा उच्चजातेः पुनर्जन्मः भवति स्म । विशेषाधिकारप्राप्तब्राह्मणक्षत्रिययोः स्वपदस्य उपयोगः सामान्यहिताय करणीयः भविष्यति किन्तु स्वार्थकारणात् न। “मण्डलसिद्धान्तः” राजनैतिकमहत्वाकांक्षायाः, राजाप्रकारस्य, भूगोलस्य च आधारेण राष्ट्राणां कृते कूटनीतिस्य आधारः आसीत् । एतेषु अधिकांशः अद्य मुस्लिम-ब्रिटिश-विजयानन्तरं मनुस्मृति-प्राचीन-प्रथासु जाति-भेदस्य दोषं दत्त्वा मृतः अस्ति ।