आपण

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

व्यवसायः

व्यापारः किम् ?

व्यावसायिकं व्यावसायिकं, वाणिज्यिकं, औद्योगिकं वा कार्यं कुर्वन्ती संस्था वा उद्यमशीलं संस्था वा इति वर्णयितुं शक्यते । विभिन्नकारकाणां आधारेण भिन्नाः प्रकाराः व्यापाराः भवितुम् अर्हन्ति । केचन लाभार्थिनः, केचन अलाभार्थिनः च । तथैव तेषां स्वामित्वेन अपि परस्परं भिन्नाः भवन्ति । यथा एकलस्वामित्वं, साझेदारी, निगमाः इत्यादयः सन्ति । व्यापारः अपि लाभाय विक्रयणस्य अभिप्रायेन मालस्य उत्पादनं वा सेवां वा प्रदातुं वा प्रयत्नः क्रियाकलापश्च ।

व्यापारः व्यावसायिकक्रियाकलापं कुर्वन् उद्यमशीलं संस्थां वा संस्थां वा निर्दिशति । ते वाणिज्यिकं, औद्योगिकं, अन्ये वा भवितुम् अर्हन्ति । लाभार्थिनः व्यापारिकसंस्थाः लाभं प्राप्तुं व्यापारं कुर्वन्ति, अलाभकारीसंस्थाः तु दानकार्यार्थं कुर्वन्ति । व्यावसायिकस्वामित्वं साझेदारी, एकलस्वामित्वं, निगमाः इत्यादयः सन्ति व्यापाराः लघु-परिमाणे वा बृहत्-परिमाणे वा भवितुम् अर्हन्ति । विश्वस्य केचन बृहत्तमाः व्यापाराः अमेजन, वालमार्ट च सन्ति ।

व्यवसायानां प्रकाराः

कस्यचित् प्रकारस्य पदानुक्रमस्य अथवा नौकरशाहीयाः अनुसारं विविधाः व्यवसायाः संगठिताः भवन्ति । एतेषु व्यवसायेषु पदानाम् एकः प्रथागतः भूमिका, उत्तरदायित्वं च भवति ।

व्यापारपरिभाषानुसारं वयं पश्यामः यत् विभिन्नाः प्रकाराः व्यापाराः सन्ति :


१.एकलस्वामित्वम् : एतादृशे व्यापारे एकः एव व्यक्तिः व्यापारस्य स्वामित्वं करोति, तस्य संचालनं च करोति । स्वामिनः व्यापारस्य च मध्ये किमपि प्रकारस्य विधिविच्छेदः नास्ति । एवं कानूनी प्लस् करदायित्वस्य भारः स्वामिनः उपरि भवति ।

साझेदारी : यथा नाम सूचयति, एषः एकः व्यापारः यत्र द्वौ वा अधिकाः जनाः एकत्र चालयन्ति। भागिनः संसाधनं धनं च आनयन्ति, ततः लाभहानिभागाः तेषु विभक्ताः भवन्ति ।

निगमः - अस्मिन् व्यापारे व्यक्तिसमूहः एकत्र एकसत्तारूपेण कार्यं करोति । अस्मिन् व्यापारे स्वामिनः भागधारकाः इति उच्यन्ते । ते निगमस्य सामान्यसमूहस्य विषये स्वमतानां चर्चां कुर्वन्ति। निगमे व्यापारस्वामिनः कृते प्रतिकूलाः करनियमाः सन्ति ।

व्यापार उद्योग

विभिन्नाः उद्योगाः सन्ति येषु व्यापाराः कार्यं कुर्वन्ति । कश्चन कम्पनी स्वव्यापारं उद्योगविशेषेण परिभाषितुं शक्नोति । यथा - स्थावरजङ्गम-कृषि-विज्ञापन-बैङ्क-आदि-उद्योगाः सन्ति येषु व्यापाराः विद्यन्ते ।

यतो हि प्रायः, ‘व्यापार’ इति पदं दैनन्दिनसञ्चालनेन सह कम्पनीयाः कुलनिर्माणेन सह आदानप्रदानं करोति । वयं प्रायः एतत् पदं कस्यापि अन्तर्निहितसेवायाः उत्पादस्य वा विषये व्यवहारान् सूचयितुं उपयुञ्ज्महे ।


व्यवसायानां उदाहरणानि

विश्वस्य विभिन्नाः व्यवसायाः विविधाः सेवाः उत्पादाः च प्रदास्यन्ति ।

अत्यन्तं सफलाः सन्ति- १.

अमेजन : बृहत्तमः ऑनलाइन-विक्रेता अमेजनः स्वस्य ई-वाणिज्य-मञ्चे विविधानि उत्पादनानि विक्रयति । एतत् ऑनलाइन-पुस्तकविक्रेतारूपेण आरब्धम्, प्रायः प्रत्येकं वर्गं खुदरा-विक्रयणं च गृहीतवान् । अत्र क्लाउड् कम्प्यूटिङ्ग् सेवाः, चलचित्रं शो च स्ट्रीमिंग् मञ्चाः, सदस्यता उत्पादाः च प्राप्यन्ते ।

एप्पल् : एषा प्रसिद्धा कम्पनी अस्ति यत् स्वस्य अभिनव-इलेक्ट्रॉनिक-उत्पादानाम् कृते प्रसिद्धा अस्ति । ते व्यक्तिगतसङ्गणकं, स्मार्टफोनं, कर्णफोनं, घड़ीं, लैपटॉपं च विक्रयन्ति । तथैव ते सङ्गीतस्य, भिडियो-प्रवाहस्य, निर्माण-सेवानां च विविधाः सेवाः अपि प्रयच्छन्ति ।

वालमार्टः - वैश्विकरूपेण सफलतमानां विक्रेतृणां मध्ये वालमार्टः बहुराष्ट्रीयनिगमः अस्ति यः हाइपरमार्केटस्य श्रृङ्खलां चालयति यत्र पारिवारिकपरिधानात् आरभ्य गृहसामग्रीपर्यन्तं विशालविविधतां उत्पादं प्रदाति। इदं २४+ देशेषु वर्तते, विश्वे कोटिकोटिकर्मचारिणः सन्ति ।


व्यापारेण विश्वे कथं प्रभावः अभवत्


1. प्रौद्योगिकी-प्रौद्योगिक्याः वृद्धौ व्यापारस्य प्रभावः अतीव प्रभावशाली अभवत्। नूतनानां उत्पादानाम् सेवानां च नवीनतायाः परिणामः अस्ति यत् समाजस्य विकासः जनानां आवश्यकताः च अभवन् । प्रौद्योगिकी एकं कारणं यत् वयं एतादृशं महत् जीवनं जीवितुं समर्थाः स्म |

2. आर्थिकवृद्धिः- आर्थिकवृद्धेः प्रत्येकं देशं व्यापारे निर्भरं भवति आर्थिकवृद्धेः एकं प्रमुखं कारणम् आसीत्। भारते जनानां देशस्य च विकासे व्यापारस्य महत्त्वपूर्णा भूमिका अस्ति

3.रोजगार- व्यापारेण अर्थव्यवस्थायां रोजगारस्य सृजनं भवति। अतः यावन्तः व्यापाराः सन्ति तावत् अधिका जनशक्तिः आवश्यकी भवति। तथैव यथा यथा तेषां परिमाणं वर्धते तथा तथा तेषां अधिका जनशक्तिः अपि आवश्यकी भवति ।

व्यवसायस्य आरम्भे नियोक्तारः कार्याणि समर्थयितुं श्रमिकान् नियोजयन्ति । ते लेखाशास्त्रं वित्तं च, मानवसंसाधनं, विपणनं, उत्पादनं च इत्यादिषु अनेककार्यक्षेत्रेषु कार्यं कुर्वन्ति ।

ततः यथा यथा व्यवसायाः वर्धन्ते तथा तथा नियोक्तृभ्यः अपि अधिकान् श्रमिकान् आवश्यकाः भवन्ति । बृहत्तरः व्यावसायिकः आकारः परिचालनं अधिकं जटिलं करोति तथा च कार्याणि कार्याणि च सम्पादयितुं अधिककर्मचारिणां आवश्यकता भवति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=आपण&oldid=474867" इत्यस्माद् प्रतिप्राप्तम्