उद्विकासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

उद्विकासः चार्ल्स् डार्विना १८५९ तमे वर्षे अभिधत्तम् सिद्धान्तम् अस्ति। उद्विकाससिद्धान्तम् जिवजातीनाम् उद्भवम् व्याख्याति। एतदेव आधूनिकजीवशास्त्रस्य मूलभूतम् अस्ति।

निरूपणानि[सम्पादयतु]

जीवजातिः[सम्पादयतु]

एकस्याम् जीवजातौ समानजीविनः वर्तन्ते। ==

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=उद्विकासः&oldid=419038" इत्यस्माद् प्रतिप्राप्तम्