उर्जित पटेल

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

फलकम्:Use Indian English

उर्जित् पटेल्
Urjit Patel.jpg
२४th गवर्नेर्, रिसेर्व् बान्क् ओफ़् इन्दिया
In office
४ सप्तम्बर् २०१६ – ११ दिसम्बर् २०१८
Preceded by रघुराम् राजन्
Succeeded by सस्क्तिकान्ता दास्
व्यैय्यक्तिकसूचना
Born उर्जित् रवीन्द्र पटेल्
(१९६३-२-२) २८ अक्तूबर १९६३ (आयुः ५९)
नयिरोबि, केन्या
Signature

उर्जित् पटेल् भारतीय अर्थशास्त्रग्यः अस्ति। अद्यतनीया चातुर्विम्शतितः भारतीय रिसेर्व् अधिकोषस्य स्थानाध्यक्षः अस्ति। सः धननीतेः, अर्थनीतेः सन्ख्यकीय् प्रबन्धाणाम् पदवीषु अस्ति। स: रघुराम् राजानम् समावर्तनम कृतवान्।

पूर्व वृत्तान्तः[सम्पादयतु]

सः नैरोबि नगरे २८ ओक्तोबेर् १९६३ तमे वर्षे मञुलरवीन्द्र पटेलाभ्याम् जातवान्। तस्य मातापितरो: तत्र रासायन निर्माणशलाम् प्रवर्तनम् कृतवान्। सः विसा उपशालाम् पटित्वा, जम्हूरी मध्यमशालायाम् पटितवान्। स: अर्थशास्त्रायाम् विद्योपाडधिः लन्ड्न् अर्थशास्त्र विद्यालययाम् कृतवान्। सः येल् विश्वविद्यालयात् वद्वत् पदवीम् अर्थशास्त्राय १९९० तमे वर्षे प्राप्तवान्। सः ए एम् एफ़् स्ताने भारतीय् विभागे कार्यम् कृतवान्।

Arun Jaitley along with the Governor, Reserve Bank of India, Dr. Urjit Patel, the Chairman, Securities Exchange Board of India, Shri U.K. Sinha and the Dy. Governor, Reserve Bank of India, Shri R. Gandhi.jpg

निपुण चरित[सम्पादयतु]

पटेलः २००० वर्षात् २००४ वर्षेपर्यन्त् विविध राष्टीय समितिषु विभागम् कृतवान्।

  • कोम्पटीषन् कमीषन् ओफ़् इन्दिय
  • तास्क् फोर्स् ओन् दिरेक्त् ताक्सेस्
  • प्रयिम् मिनिस्टर्स् तास्क् फोर्स् ओन् टेलिकोम् माटेर्स्
  • ग्रूप् ओफ़् मिनिस्टेर्स् ओन् टेलिकोम् माटेर्स्
  • अद्वेर्स्रि कमिटि ओन् रिसेर्च् प्रोजेक्त् आन्ड् मार्केट् सट्डीस्
  • कमिटि ओन् सिविल् एवियेषन् रिफोर्म्स्
  • एक्स्पेर्ट् ग्रूप् ओन् स्टेट् एलेक्ट्रिसिटि बोर्ड्
  • हय् लेवल् एक्स्पेर्ट् ग्रूप् ओन् सिविल् आन्ड् डिफेन्स् सेर्वीसेस् पेन्शन् सिस्टेम्

११ जनुवरि २०१३ दिने पटेलः आर् बि अई क्षेत्रे उपस्थानाध्यक्षस्य स्थाने नियुक्तः आसीत्।

प्रदानः पदवीः[सम्पादयतु]

  • अड्वैसर्,बोस्ट्न् कन्सेल्टिङ् ग्रूप्
  • प्रेसिडेन्ड्, रिलयन्स् इन्डस्टीस्(१९९७-२००६)
  • एक्सिक्यूटिव् डिरक्टर्, अई डि एफ् सि(१९९६-१९९७)
  • मेम्बेर्,अई इ पि सि, गवर्न्मेन्ट् ओफ् इन्डिय(२००४-२००६)
  • नोन् एक्सिक्युटिव् डिरेक्टर्, जि एस् पि सि
  • नोन् एक्सिक्युटिव् डिरेक्टर्, मल्टि कम्मोडिटि एक्स्चेञ्
  • डेप्युटि गवर्नर्,आर् बि अइ
  • पूर्वतन गवर्नेर् , आर् बि अइ

उल्लेख[सम्पादयतु]

[१] [२] [३]

  1. https://www.mapsofindia.com/who-is-who/business-economy/urjit-ravindra-patel.html
  2. https://wikibio.in/urjit-patel/
  3. https://newsonsnooze.com/urjit-patel-wiki-age-wife-family-career-biography-more/
"https://sa.wikipedia.org/w/index.php?title=उर्जित_पटेल&oldid=457765" इत्यस्माद् प्रतिप्राप्तम्