एकल यात्रा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

एकल यात्रा

ट्रक चालनम्[सम्पादयतु]

एकः एव यात्रा सर्वोत्तमः भागः अस्ति। अस्मान् सुस्थं करोति। एकेन आत्मना सह व्यतीतुं उत्तमः समयः। एकलयात्रायाः अर्थः परमस्वतन्त्रता ।एकलयात्रायाः लाभाः भवतः क्षितिजं विस्तृतं करोति,भवन्तं भवतः आरामक्षेत्रात् बहिः बाध्यं करोति,नूतनानां जनानां मिलनस्य अवसरं ददाति,तथा नूतनाः स्मृतयः सृजति। एकलयात्रा इति किम् ? एकलयात्रायाः अर्थः पर्यटकः अन्यत्र एकान्ते गच्छन् स्वयात्रायाः समये च, ते स्वस्य व्यक्तिगत आवश्यकतानां आधारेण सेवाः, क्रियाकलापाः, स्थानानि... इत्यादीनि सर्वं चयनं कुर्वन्ति, निर्णयं च कुर्वन्ति। एकलयात्रिकाः स्वयमेव विकल्पं निर्णयं च ददति। एकलयात्रायाः समये कर्तव्यानि कार्याणि यत्र यत्र गच्छसि तत्र पर्यटकः भवतु। पादचारेण भ्रमणं कुर्वन्तु। संगठितयात्रायां सम्मिलितं भवन्तु। एकस्मिन् कॉफी-दुकाने आलम्बं कुर्वन्तु। द्विचक्रिकायानं गच्छतु। समुद्रतटे दिवसं यापयन्तु। भोजनालये एकलभोजनं कुर्वन्तु। किमपि साहसिकं प्रयतस्व। एकलयात्रा तीव्ररूपेण अन्तःकरणीयः भवितुम् अर्हति । भवन्तः स्वस्य विषये अधिकं आविष्कर्तुं शक्नुवन्ति तस्मिन् एव काले भवन्तः भ्रमणार्थम् एतावत् दूरं गतानां स्थानानां विषये अधिकं आविष्करोति। स्वयमेव यात्रा मजेयम्, आव्हानात्मका, सजीवः, रोमाञ्चकारी च भवति । एकान्ते यात्रा सर्वथा सुरक्षिता, आत्मरक्षणार्थं किमपि भवितुं श्रेयस्करम्। अहं बहुवारं स्वयमेव बसयानेन वा निजीटैक्सीयानेन वा यात्रां कृतवान्।

भ्रमपादिका[सम्पादयतु]

केवलं यात्रा अस्मान् गहनतया किं शिक्षयति यत् जीवनं यात्रा च यत् किमपि अस्माकं मार्गं क्षिपति तत् वयं सम्भालितुं शक्नुमः। स्वयमेव भवतः अन्यः कोऽपि आश्रितः नास्ति—सर्वं भवतः निर्णयः अस्ति। तस्मिन् च परिस्थितौ स्थापिते वयं यथार्थतया आविष्करोमः यत् वयं किं निर्मिताः स्मः। प्रथमवारं एकलयात्रा भयङ्करः अनुभवः भवितुम् अर्हति, अनुभविनां एकलयात्रिकाणां कृते अपि भयङ्करं भवितुम् अर्हति । एकान्ते यात्रा कदाचित् कठिना भवितुम् अर्हति, विशेषतः यदि भवतः प्रथमयात्रा एकान्ते कुत्रचित् विदेशे भवति । घोरं भ्रष्टं भवेत् विदेशयात्रा च श्रमदायकं भवितुम् अर्हति। एकलयात्रा जीवने भवन्तः सम्मुखीभवितुं शक्नुवन्ति इति बृहत्तमेषु द्रुततमेषु च शिक्षणवक्रेषु अन्यतमम् अस्ति । यात्री कियत् अपि अनुभवी भवेत् तथापि भवन्तः प्रतिदिनं नूतनानि कौशल्यं शिक्षन्ते। प्रथमवारं भवन्तः एकान्ते यात्रां कुर्वन्ति तदा भयङ्करं भवितुम् अर्हति यतोहि भवन्तः स्वस्य आरामक्षेत्रात् बहिः सन्ति। भवतः सीमाः पुनः पुनः धक्कायन् ते विस्तारं करिष्यन्ति। स्त्रियः पृष्टे सति सर्वाधिकं प्रतिक्रियां ददति यत् “यत् इच्छामि, यदा इच्छामि तत् कुरु” इति । न केवलं केवलं यात्रायाः कारणेन भवतः मानसिकस्वास्थ्यस्य लाभः भवति, अपितु व्यक्तिगतरूपेण भवतः विकासे अपि साहाय्यं भवति । स्वातन्त्र्यं आत्मनिर्भरतां च शिक्षयति। एतत् भवन्तं स्वस्य स्वार्थस्य आधारेण निर्णयं कर्तुं शिक्षितुं साहाय्यं करोति, यत् किञ्चित् अस्माकं समाजे प्रायः न्यूनमूल्यं भवति । एकलयात्रायाः दोषाः द्विगुणकक्षस्य मूल्यं दातव्यम्। गृहे जनान् आश्वासयन् भवन्तः अद्यापि ठीकाः सन्ति। भिन्न-भिन्न मानसिकता। अतिशयम् अवांछितं ध्यानम्। एकलपुरुषयात्रीरूपेण विश्वासः न भवति। मित्रैः सह उत्तमं गपशपं गम्यते। एकान्ते भोजनम्। महान् फोटो प्राप्तुं संघर्षः। कथं भयं विना एकान्ते यात्रा कर्तव्या। 1. मद्यपानं मादकद्रव्याणि च परिहरन्तु। यद्यपि यात्रायाः माध्यमेन निद्रागुटिकां सेवनं वा कतिपयानि मद्यस्य गिलासं खादित्वा निद्रां कर्तुं प्रलोभनं भवति तथापि । आत्मचिकित्सा वस्तुतः भवतः अधिकं दुर्भावं जनयितुं शक्नोति। 2. किं अपेक्षितव्यम् इति ज्ञातव्यम्। 3. भवतः मार्गस्य योजनां कुर्वन्तु। 4. विश्रामं कृत्वा जलं कुर्वन्तु। 5. मित्रं गृहाण । 6. कल्पयतु। मस्तिष्कस्य क्रियाकलापस्य कतिपयेषु क्षेत्रेषु सामाजिकपरस्परक्रियाः महत्त्वपूर्णाः सन्ति चेदपि अस्माकं मस्तिष्कस्य विरामं कर्तुं पुनः चार्जं कर्तुं च समयः एव आवश्यकः । “नित्यं 'ऑन' भवितुं भवतः मस्तिष्कं विश्रामस्य, पुनः पूरणस्य च अवसरं न ददाति। एकान्ते यात्रायां कथं शान्तः भवितव्यम् ? 1. गन्तव्यस्थानं बुद्धिपूर्वकं चिनुत। 2. विस्तृतयात्रासूचीं योजनां कुर्वन्तु। 3. यत्किमपि भवतः आवश्यकता भवेत् तत् सर्वं सङ्गृह्यताम्। 4. ये जनाः तस्य माध्यमेन गतवन्तः तेषां सह वार्तालापं कुर्वन्तु। 5. चेक इन कर्तुं योजनां कुर्वन्तु। 6. कलमं कागदं प्रति स्थापयन्तु। 7. ध्यानं कुरुत। 8. मित्रवतः भवतु, परन्तु सद्यः एव भवतः एकान्ते इति मा प्रकाशयतु।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=एकल_यात्रा&oldid=476246" इत्यस्माद् प्रतिप्राप्तम्