एकावली

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


एकावली (Ekavali) इति ग्रन्थः विद्याधरेण लिखितः । अत्र

  • कारिकाः
  • वृत्तिः
  • उदाहरणम्

इति भागत्रयं वर्तते । अस्मिन् ग्रन्थे अष्टौ उन्मेषाः सन्ति । अत्र काव्यलक्षणं, शब्दशक्तयः, ध्वनिः, गुणाः, दोषाः इत्यादयः विचाराः चर्चिताः ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=एकावली&oldid=419070" इत्यस्माद् प्रतिप्राप्तम्