एम एस एक्सेल

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Charles Simony
जन्म September 10, 1948
Budapest, Hungary।
अपत्यानि 2
पितरौ Károly Simonyi (father) ,Zsuzsa Simonyi (mother)

माइक्रोसॉफ्ट एक्सेल इत्यत्र सर्वेषां स्प्रेड्शीट्-मूलभूतविशेषताः सन्ति,गणितीय-सञ्चालन-सदृशानि आँकडा-परिवर्तनानि व्यवस्थितुं संख्यायुक्तपङ्क्तौ, अक्षर-नाम-स्तम्भेषु च व्यवस्थितानां कोष्ठकानां जालस्य उपयोगेन सांख्यिकीय-इञ्जिनीयरिङ्ग-वित्तीय-आवश्यकतानां उत्तरं दातुं अस्मिन् आपूर्तिकृतकार्यस्य बैटरी अस्ति । तदतिरिक्तं रेखाचित्रं, हिस्टोग्रामं, चार्टं च इति रूपेण, अत्यन्तं सीमितत्रिविमचित्रप्रदर्शनेन च दत्तांशं प्रदर्शयितुं शक्नोति । एतत् भिन्नदृष्टिकोणानां कृते (पिवट् सारणीनां परिदृश्यप्रबन्धकस्य च उपयोगेन) विविधकारकाणां उपरि तस्य निर्भरतां द्रष्टुं दत्तांशस्य खण्डीकरणस्य अनुमतिं ददाति।धुरी सारणी दत्तांशविश्लेषणस्य साधनम् अस्ति एतत् धुरी सारणी क्षेत्राणां माध्यमेन बृहत् आँकडासमूहान् सरलीकृत्य करोति । अस्य प्रोग्रामिंगपक्षः अस्ति,अनुप्रयोगानाम् कृते विजुअल् बेसिक , यत् उपयोक्तारं विविधसंख्याकपद्धतीनां प्रयोगं कर्तुं शक्नोति, उदाहरणार्थं, गणितीयभौतिकशास्त्रस्य विभेदकसमीकरणानां समाधानार्थं,ततः परिणामान् पुनः स्प्रेड्शीट् प्रति प्रतिवेदनं कर्तुं शक्नोति अस्मिन् उपयोक्तृ-अन्तरफलकानाम् अनुमतिं दत्तवन्तः विविधाः अन्तरक्रियाशील-विशेषताः अपि सन्ति ये उपयोक्तुः कृते स्प्रेड्शीट् पूर्णतया गोपयितुं शक्नुवन्ति, अतः स्प्रेड्शीट् स्वयमेव तथाकथित-अनुप्रयोगरूपेण, अथवा निर्णय-समर्थन-प्रणाली इति रूपेण प्रस्तुतं करोति, यथा-निर्मित-उपयोक्तृ-अन्तरफलकस्य माध्यमेन, कृते उदाहरणार्थं, स्टॉक एनालाइजर, अथवा सामान्यतया, डिजाइन-उपकरणरूपेण यत् उपयोक्तारं प्रश्नान् पृच्छति उत्तराणि च प्रतिवेदनानि च प्रदाति । अधिकविस्तृतसाक्षात्कारे, एक्सेल अनुप्रयोगः स्वयमेव अद्यतनसूचनायाः उपयोगेन बाह्यदत्तांशकोशानां मापनयन्त्राणां च मतदानं कर्तुं शक्नोति, परिणामानां विश्लेषणं कर्तुं शक्नोति, शब्दः रिपोर्ट् अथवा PowerPoint स्लाइड् शो कर्तुं शक्नोति, एतानि प्रस्तुतिः नियमितरूपेण प्रतिभागिनां सूचीं प्रति ई-मेल कर्तुं शक्नोति . एक्सेल इत्यस्य विन्यासः दत्तांशकोशरूपेण न कृतः आसीत् । एक्सेल इत्यस्य खिडकयः संस्करणं माइक्रोसॉफ्ट इत्यस्य अनुप्रयोगानाम् कृते विजुअल् बेसिक इत्यस्य माध्यमेन प्रोग्रामिंग् समर्थयति , यत् दृश्य मूलभूत इत्यस्य बोली अस्ति । VBA इत्यनेन सह प्रोग्रामिंग् स्प्रेड्शीट्-हेरफेरस्य अनुमतिं ददाति यत् मानकस्प्रेड्शीट्-प्रविधिभिः सह अटपटे वा असम्भवं वा भवति । प्रोग्रामरः दृश्यमूल सम्पादक इत्यस्य उपयोगेन प्रत्यक्षतया कोडं लिखितुं शक्नुवन्ति , यस्मिन् कोडलेखनार्थं विण्डो, कोडं त्रुटिनिवारणं, कोडमॉड्यूलसङ्गठनवातावरणं च समाविष्टम् अस्ति । उपयोक्ता संख्यात्मकविधयः अपि च स्वरूपणं वा आँकडासङ्गठनं वा इत्यादीनां कार्याणां स्वचालितीकरणं कर्तुं शक्नोति तथा च स्प्रेड्शीट् मध्ये पुनः प्रतिवेदितस्य कस्यापि इष्टमध्यमपरिणामस्य उपयोगेन गणनायाः मार्गदर्शनं कर्तुं शक्नोति VBA Mac Excel २००८ तमे वर्षे तः निष्कासितम्, यतः विकासकानां विश्वासः नासीत् यत् समये विमोचनेन VBA इञ्जिनस्य मूलतः Mac OS X मध्ये पोर्ट् कर्तुं अनुमतिः भविष्यति।VBA अग्रिमे संस्करणे, Mac Excel २०११,मध्ये पुनर्स्थापितम् यद्यपि निर्माणे समर्थनस्य अभावः अस्ति ActiveX वस्तुनां कृते, केचन उच्चस्तरीयविकासकसाधनानाम् प्रभावं कुर्वन्ति । VBA कोडस्य निर्माणस्य सामान्यः सुलभः च उपायः मैक्रो इत्यस्य उपयोगः अस्ति ।मैक्रो रिकॉर्डर उपयोक्तुः क्रियाः अभिलेखयति तथा च मैक्रो रूपेण VBA कोडं जनयति । ततः एतानि क्रियाणि स्वयमेव मैक्रो चालयित्वा पुनः पुनः कर्तुं शक्यन्ते । मैक्रोस् कीबोर्ड् शॉर्टकट्, कमाण्ड् बटन् अथवा ग्राफिक् इत्यादिभिः भिन्न-भिन्न-ट्रिगर-प्रकारैः अपि सम्बद्धाः भवितुम् अर्हन्ति । मैक्रो मध्ये क्रियाः एतेभ्यः ट्रिगर प्रकारेभ्यः अथवा सामान्यसाधनपट्टिकाविकल्पेभ्यः निष्पादयितुं शक्यन्ते । मैक्रो इत्यस्य VBA कोड् अपि VBE मध्ये सम्पादयितुं शक्यते । लूप् फंक्शन्स् तथा स्क्रीन प्रॉम्प्ट् इत्यादीनि कतिपयानि विशेषतानि स्वगुणैः, तथा च केचन चित्रात्मकाः प्रदर्शनवस्तूनि, अभिलेखितुं न शक्यन्ते परन्तु प्रोग्रामरेण प्रत्यक्षतया VBA मॉड्यूल् मध्ये प्रविष्टव्यानि उन्नतप्रयोक्तारः अन्तरक्रियाशीलं कार्यक्रमं निर्मातुं उपयोक्तृप्रोम्प्ट् नियोक्तुं शक्नुवन्ति, अथवा पत्रिकाः लोड् भवन्ति परिवर्तिताः वा इत्यादिषु घटनासु प्रतिक्रियां दातुं शक्नुवन्ति ।मैक्रो रिकॉर्डर कोडः एक्सेल संस्करणैः सह सङ्गतः न भवेत् । एक्सेल २०१० इत्यस्मिन् उपयुज्यमानः कश्चन कोडः एक्सेल २००३ तमे वर्षे इत्यस्मिन् उपयोक्तुं न शक्यते VBA कोडः Excel Object Model इत्यस्य माध्यमेन, स्प्रेड्शीट् ऑब्जेक्ट्स् इत्यस्य माध्यमेन स्प्रेड्शीट् इत्यनेन सह अन्तरक्रियां करोति, तथा च आपूर्तिकृतानां फंक्शन्स् अथवा मेथड् इत्यस्य समुच्चयः यत् स्प्रेड्शीट् इत्यत्र पठनं लेखनं च तस्य उपयोक्तृभिः सह अन्तरक्रियां च सक्षमं करोति (उदाहरणार्थं, कस्टम् टूल्बार् मार्गेण वा आदेशपट्टिकाः सन्देशपेटिकाः च)। उपयोक्तृनिर्मितानि VBA उपनियमा: एतानि क्रियाणि निष्पादयन्ति तथा च मैक्रो रिकार्डरस्य उपयोगेन उत्पन्नं मैक्रो इव कार्यं कुर्वन्ति, परन्तु अधिकं लचीलानि कुशलं च भवन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

https://upload.wikimedia.org/wikipedia/commons/thumb/2/27/Excel_chart.PNG/640px-Excel_chart.PNG

सन्दर्भः https://www.guru99.com/introduction-to-microsoft-excel.html

"https://sa.wikipedia.org/w/index.php?title=एम_एस_एक्सेल&oldid=476319" इत्यस्माद् प्रतिप्राप्तम्