ऐडॉल्फ् हिटलर्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ऐडॉल्फ् हिटलर्
Hitler portrait crop.jpg
जन्म Adolf Hitler Edit this on Wikidata
२० एप्रिल् १८८९ Edit this on Wikidata
Adolf-Hitler-Geburtshaus Edit this on Wikidata
Baptised २२ एप्रिल् १८८९ Edit this on Wikidata
मृत्युः ३० एप्रिल् १९४५ Edit this on Wikidata (आयुः ५६)
Führerbunker Edit this on Wikidata
शान्तिस्थानम् Unknown Edit this on Wikidata
देशीयता Cisleithania, Republic of German-Austria, First Republic of Austria, वाइमर गणराज्य Edit this on Wikidata
शिक्षणस्य स्थितिः Lambach Abbey, Staats-Realschule of Linz, Bundesrealgymnasium Linz Fadingerstraße Edit this on Wikidata
वृत्तिः राजनैतिज्ञः&Nbsp;edit this on wikidata
भार्या(ः) एवा ब्राउन Edit this on Wikidata
Hitler signature.svg


ऐडॉल्फ़् हिटलर् जर्मनिया राजनेता भूतपूर्वः

सः जर्मनीदेशस्य एको राजनेता य एकाधिपतिर्बभूव (१९३३-१९४५), तस्य जन्म ऑस्ट्रियादेशे बभूव, स नाज़ीदलस्य नेता भूत्वा सद्यैव सत्तां प्रापतवान् (१९३३), तेन १सितम्बर १९३९ दिवसे पोलैण्डदेशस्योपर्याक्रमणं कृतं ततश्च द्वितीयविश्वयुद्धो जातः। तेन युद्धे सर्वाणि कार्याणि स्वमेव निर्दिष्टानि। तेन बहवो यहूदिजना हताः।

अस्य जन्म ऑस्ट्रियादेशे बभूव, स प्रथमविश्वयुद्धे योद्धासीत्, एकदा तस्य प्राणरक्षा एकेन शत्रुसैनिकेन कृता, ततो स जर्मनीदेशीयराजनीत्यामागतः, तस्य मतिरासीद्यद्यहूदिजनानां कारणेनैव जर्मनीदेशः प्रथमविश्वयुद्धे पराजित इति।

तस्य राज्यकालेऽभिवादनमपि "हाईल् हिटलर" इत्युक्त्वा कुर्वन्तयासीज्जनाः, एषासीत्तस्य प्रसिद्धिः

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ऐडॉल्फ्_हिटलर्&oldid=461021" इत्यस्माद् प्रतिप्राप्तम्